SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Attro प्रयाति / वाऽथवा पेष्टि षनावमधिगबति / तदा तस्मिन् समये। नमान्मोहात् / कर्म क्रियाजन्यफलं ज्ञानावरणादिकं / / श्रात्मनि जीवे / युज्यते संश्लिष्यते / अतो रागषाकृष्टानि कर्मदखिकान्यात्मप्रदेशेषु संश्लिष्टानि जवन्तीत्यर्थः // 11 // नेहान्यक्ततनोरङ्गं रेणुनाश्लिष्यते यथा। रागद्वेषानुविक्षस्य कर्मबन्धस्तथा मतः // 11 // स्नेहेति-यथा येन प्रकारेण / स्नेहान्यक्ततनो स्नेहेन तैलादिना अन्यक्ताच्यङ्गीकृता मर्दितेति यावत् तनुः शरीरं यस्य स तस्य / अङ्गं देहः / रेणुना रजोराशिना / श्राश्लिष्यतेऽवगुंड्यते / तथा तेनैव प्रकारेण / रागषानुविधस्य रागवेषपरिणामाच्यामनुवियो व्याप्तः तस्य जीवस्य / कर्मबन्धः क्रियाजन्यकर्मणाश्लेषः। मतः कथित इत्यर्थः // 11 // उकाः दृष्टान्तयतिलोदं स्वक्रिययान्येति नामकोपलसन्निधौ। यथा कर्म तथा चित्रं रक्तद्विष्टात्मसन्निधौ // 113 // | लोहमिति-यथा येन प्रकारेण / स्वक्रियया स्वकीयेन व्यापारेण / ञामकोपखसन्निधौ नामयति चासयति स्वस्थानादाकर्षतीति यावत् नामकः स चासावुपलश्च पाषाणस्तस्य सन्निधिः समीपदेशस्तस्मिन्नयस्कान्तप्रस्तरसमीपे / लोहमयः-15 पिकः / अन्येति संमुखमायाति / तथा तेनैव प्रकारेण / रक्तविष्टात्मसन्निधौ रागोषपरिणामवतो जीवस्य समीपे स्वप्रदे-14 शाश्वेषजावे / चित्रं नानाप्रकारं / कर्म कर्मदखिकराशिः। अन्येतीत्यर्थः॥ 113 // | आत्मा न व्यापृतस्तत्र रागद्वेषाशयं सृजन् / तन्निमित्तोपननेषु कर्मोपादानकर्मसु // 114 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy