SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रवं श्रध्यात्म सारः सटीकः // 31 // श्रात्मेति-आत्मा जीवः / तत्र कर्मदलिकानामादाने / नेति नैव / व्यापृतः प्रवृत्तः / किं तु रागषाशयं रागषेषयोर्य आशयः परिणामस्तं / स्वविषये सृजन् कुर्वन् सन्नास्ते / तन्निमित्तोपनवेषु तन्निमित्तं रागषपरिणामनिमित्तं उपनमाणि परिणतानि यानि पूर्वकर्माणि तेषु / कर्मोपादानकर्मसु अजिनवकर्मग्रहणकर्तृषु कर्मसुरागादिषु व्यापृतो भवतीत्यस्मादेव बयो नवतीत्यर्थः॥११॥ वारि वर्षन् यथांनोदो धान्यवर्षी निगयते / जावकर्म सृजन्नात्मा तथा पुजलकर्मकृत् // 115 // __ वारीति-यथा येन प्रकारेण / अंजोदो मेघमाला / वारि जलं / वर्षन् वृष्टिं कुर्वन् / धान्यवर्षी धान्यं सस्यं वर्षतीति धान्यवर्षी / निगद्यते उपचाराजनैः प्रोच्यते / तथा तेनैव दृष्टान्तेन / आत्मा जीवः / जावकर्म रागघेषादिपरिणामोपयोगस्तत् / सृजन रचयन् / पुजलकर्मकृत् व्यकर्मनिष्पादको व्यवहारविनिरुपचारानिगद्यत इत्यर्थः // 115 // इति ऋजुसूत्रनयोऽथ नैगमव्यवहारौ पाहतु:| नगमव्यवहारौ तु ब्रूतः कर्मादिकर्तृताम् / व्यापारः फलपर्यन्तः परिदृष्टो यदात्मनः // 116 // | नैगमेति–तु पुनः / नैगमव्यवहारौ नैगमव्यवहारनामानौ विशेषग्राहित्वेन परस्परतुल्यौ घावपि नयौ। श्रा-II त्मनो जीवस्य / कर्मादिकर्तृतां कर्म ज्ञानावरणादि व्यकर्म तदादि येषां, श्रादिशब्दानामनगरदेहादयो ग्राह्याः, तेषां कतो तनावस्तत्ता तां। ब्रूतः कथयतः। कुतः यद्यस्मातोश्रात्मनः फलपर्यन्तः फवं क्रियापर्यन्ते जावि कार्य तस्य 19
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy