________________ पता एतत्कर्मणा कृतामवादावस्था जवति ? नापि नययोरपि च पर्यन्तोऽवसानं यावत् सिध्यति तावत् / व्यापारः प्रयत्नः। परिदृष्टो नैगमव्यवहाराच्यां परि नियमतो दृष्टो विलोकितोऽस्ति / यावन्मोक्षगमनं तावयापारवानात्मेत्यर्थः॥ 116 // अन्योऽन्यानुगतानां का तदेतदिति वा जिदा / यावच्चरमपर्यायं यथा पानीयपुग्धयोः // 17 // / अन्योऽन्येति-वा इति पूर्वोक्तात्प्रकारान्तरेणाह / अन्योऽन्यानुगतानां अन्योऽन्यं परस्परं जीवप्रदेशाः कर्मणां दखिकाः अनुगताः दीरनीरवदविलागेन संमिलिता एकरूपतां प्राप्तास्तेषां / यहाऽन्योऽन्यानुगतानां परस्परसापेक्षाणां नैगमसंग्रहव्यवहारनयानां तत्कर्तादि एतदेवेति निर्णयपराणां / तदेतत् तत्कर्म एतत् दृश्यमानं नवति सोऽयं जीवो जवति इत्येवंविधा / अथवा तत्पूर्वोक्ता एतत्कर्मणा कृतमित्यादिरूपा जेदेन कर्तृता चरमपर्यायं सिद्धपर्यायावधिं कृत्वा यावत् साकट्येन अन्नेदावस्था वर्तते / तत्र का किनामिका / निदानेदावस्था जवति ? न कापीत्यर्थः / कयोरिव ? येन दृष्टान्तेन पानीयऽग्धयोरिव, यथा संमिलितयोः हीरनीरयोः पृथगवस्था नास्ति तथा जीवकर्मणोरपि नययोरपि च नैगमव्यवहारयोः संमिलितयोः कुर्वतोः पृथगवस्था नास्तीत्यर्थः // 117 // नात्मनो विकृति दत्ते तदेषा नयकल्पना / शुद्धस्य रजतस्येव शुक्तिधर्मप्रकल्पना // 117 // नात्मन इति-तत्पूर्वोक्तहेतुतः। एषाऽनन्तरमेव दर्शिता / नयकट्पना नयानां दानेदकहपना। आत्मनो जीवस्य / विकृति विपर्ययरूपविकारं / न नैव / दत्ते ददाति / कस्येव शुधरजतस्येव यथा शुधरजतस्य रूप्यस्य शुक्तिधर्मप्रकपनाशुक्तिधर्मानुमतिर्विकृतिन ददाति। तथा नयनेदेनात्मनः कर्तृत्वाकर्तृत्वकहपनाऽवस्थितरूपस्य विपर्यासं न करोतीत्यर्थः॥११०