SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रध्यात्मसारः सटीकः // 7 // RANCHORSEARCAGRA रित्रात् क्रियात्मकसंयमात् / बहिर्निवृत्तिमात्रं बाह्यस्य बालादिविलोकनीयस्य जीववधादिधनांगनादिसंबन्धस्य निवृत्ति-18 वितीयप्रबं. त मात्रमुज्जनमात्रमेव / स्यान्नवेत् , न पुनरन्तरातरौऽध्यानादिकं निवारयेत् / तु पुनः। अन्तःप्रवृत्तिसारं अन्तरन्यन्तरे / या प्रवृत्तिः शुलधर्मध्यानसऽपयोगादिवर्तनं तया सारं श्रेष्ठफलप्रदायकं / हि निश्चयेन / सम्यक्प्रज्ञानमेव सम्यग् जिनोदितं प्रकर्षानमेवैकं नवतीत्यर्थः // 17 // | एकान्तेन हि षट्कायश्रझानेपि न शुद्धता / संपूर्णपर्ययालाजाद् यन्न याथात्म्य निश्चयः // 5 // | एकान्तेनेति-हि निश्चयेन / एकान्तेन सर्वथा नयान्तरादेशनिरपेक्षतया / षट्कायश्रयानेऽपि षट्संख्याकानां कायानां पृथिव्यादिजीवानां श्रद्धानेपि "एते जीवा एव सन्ति, न हन्तव्या एव ते" इत्येवं श्रद्धानेऽपि स्वीकृतेऽपि, किं पुनरश्रयाने इत्यपिशब्दार्थः / शुद्धता आत्मनश्चारित्रस्य च विमलता न नवति, सम्यक्त्वस्याशुश्चत्वात् / कुतः ? यद्यतः। संपूर्णपर्ययालानात् संपूर्णाः स्वपरसंवन्धेन समग्रा ये पर्ययाः पदार्थराशेरुत्पादव्ययध्रौव्यजन्या विशेषधर्मास्तेषां योऽलाभो ज्ञानविषयेऽप्राप्तिः तेषामझानमिति यावत् तस्मात् / याथात्म्यविनिश्चयः यथैवात्मा स्वपरसर्वपर्ययांशसंमीलनतो वस्तुस्वरूपस्य संपूर्णतानिष्पत्तिस्तन्नावो याथात्म्यं तस्य विनिश्चयो निर्धारतया स्वरूपेयत्तावधारणं / न नवति ज्ञानं विना न निष्पद्यत इत्यर्थः॥ 5 // पूर्वोक्तार्थ स्पष्टयन्नाह // 7 // यावन्तः पर्यया वाचां यावन्तश्चार्थपर्ययाः / सांप्रतानागतातीतास्तावद्रव्यं किलैककम् // 5 // RSSERVISASSES
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy