________________ यावन्त इति-यावन्तो यावत्संख्यापरिमाणाः / वाचो वाण्यः वाड्मयानीति यावत् तासां / पर्ययाः पर्यायाः समग्रवाच्यराशिवाचकाः शब्दप्रकारा वस्तुनो नामन्नेदा इति यावत् / यथा-जीवस्य जीवो जन्तुर्जन्यो जन्मी शरीरी शरीरतृत् शरीरजाक् शरीरधारी शरीरवान् देही देहत्तृत् देहलाम् देहधारी देहवान् तनुमान् तनुजाक् तनुधरोऽसुमानसुनृदसुजाक् प्राणी प्राणनृत् प्राणजाक् चेतनश्चिद्धत् चिद्घनश्चिदानन्दश्चिपिलासी विवेत्ता ज्ञाता ज्ञानी अष्टा इत्यादयो वाच्यधर्मवाचका वचनपर्यायाः। तथा यावन्तो यावत्संख्यापरिमाणाः ।अर्थपर्यया अर्थस्य जीवादिसर्वपदार्थस्य पर्याया उत्पादव्ययध्रौव्यस्वनावकृता नरनारकत्वबालत्वतरुणत्वस्त्रीपुंस्त्वप्राइमूर्खत्वादयो विशेषधर्मप्रकाराः पूर्वपूर्वव्ययेनोत्तरोत्तरस्वजावत्वेनोत्पन्ना इत्यर्थः / तेऽपि सांप्रतानागतातीताः सांप्रता संप्रतिकाले वर्तमाना अनुनूयमानाः, अनागता नाविनः, अतीता नूतकालवर्तिनोऽनादिकालेन बनूवुः। किलेति सत्ये / तावत् तत्परिमाणाः / सर्ववचनसर्वार्थपर्यायसंख्यापरिमाणांशसंमीलनेन / एककमेकमेव एककं / अव्यं सर्वांशसंपूर्णजीवाद्येकवस्तु जवति स्वस्वरूपेण सिद्धं नवतीति दिगित्यर्थः // 5 // उतार्थस्यैव सिद्ध्यर्थमाहदास्यात्सर्वमयमित्येवं युक्तं स्वपरपर्ययैः / अनुवृत्तिकृतं स्वत्वं परत्वं व्यतिरेकजम् // 6 // स्यादिति-इत्यनया पूर्वदर्शितया दिशा / एवमुक्तवदयमाणप्रकारेण / स्वपरपर्ययैः स्व इति स्वकीयैः जीवस्याणोऽव्यतिरिक्तस्य (स्वस्य), पर इति परकीयैः श्रात्मव्यतिरिक्तजीवाजीवादिपदार्थानां पूर्वापरवर्तनारूपैः पर्ययैः धर्मप्रकारैः।