SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ पश्चमप्र श्रध्यात्मसारः सटीक FIRSASARA-SACARRC प्रमत्त इति-प्रमत्तो हिते श्रावस्यवान् / इन्धियार्थेषु शब्दादिविषयेषु / गृयो बाढमासक्तः / धर्मपराङ्मुखो व्यावृत्तधर्मपरिणामः। जिनो जिनाझा / अपुरस्कुर्वन् अस्वीकुर्वन् जिनवचननिरपेक्ष इति यावत् / एवं विधो जनः / श्रार्तध्याने प्रोक्तरूपे। प्रवर्तते प्रवर्तमानोऽस्तीति शेयं / श्रत आर्तध्यानोत्पत्तिहेतुः प्रमत्तत्वादिकं त्याज्यमित्यर्थः // ए॥ अथ येऽस्य ध्यातारो नवन्ति तानाहप्रमत्तान्तगुणस्थानानुगमेतन्महात्मना / सर्वप्रमादमूलत्वात्याज्यं तिर्यग्गतिप्रदम् // ए३॥ प्रमत्तेति-एतदार्तध्यानं / प्रमत्तान्तगुणस्थानानुगं प्रमत्तं प्रमादिसंयमिस्वामिकं यत् षष्ठं गुणस्थानं तदन्ते पर्यन्ते येषां तानि यानि गुणस्थानानि तेषामनुगतमनुप्राप्तं वर्तते यध्यानं तत् प्रथमादारज्य श्राषष्ठगुणस्थानमनुगतं जवति / अस्य फलमाह-तिर्यग्गतिप्रदं एतद्ध्यानं जीवानां तिरोऽञ्चतीति तिर्यश्चः, यहा तिरश्चीना गतिर्गमनं येषां ते तिर्यश्चः पृथ्वीकायादारज्य यावत्पश्चेन्जियपशुजातिः, तेषां या गतिर्जन्मोत्पत्तिस्थानं तां प्रकर्षेण ददाति यद्ध्यानं तत्तिर्यग्गतिप्रदं दावर्तते / कुतः 1 सर्वप्रमादमूलत्वात् सर्वे च ते मिथ्यात्वाविरतिविषयकषाययोगरूपाः प्रमादाश्चेति ते मूलमायं कारणं यस्य तनावस्तत्त्वं तस्मात् / महात्मना श्रेष्ठेन मुमुकुणा / त्याज्यं परिहरणीयमित्यर्थः॥ ए३॥ श्रथ रौषध्यानमाहनिर्दयं वधबन्धादि चिन्तनं निविमाधा। पिशुनासच्यमिथ्यावाक्प्रणिधानं च मायया ॥ए॥ निर्दयमिति-निविमक्रुधा निविमा घनकठिना या क्रुध् कोपस्तया प्रज्वलितया। निर्दयं निर्गता दया करुणा यथा // 163 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy