________________ पञ्चमप्रबं. अध्यात्मसारः सटीकः // 16 // मोहो वा यस्य सः। तथा नित्यत्नक्तिः नित्या निरन्तराऽनवचिन्नेति यावत् नक्तिः सर्वज्ञाराधना यस्य सः / एतादृशो ज्ञानी। विशिष्यते फलेन जिद्यतेऽपूर्वगुणैधैर्यैश्च श्रात्मानं विशेषयति कुतः हि यतः। अन्तरात्मा त्रिविधात्मसु अन्तरात्मरूपः देहादेः सादिमात्रोऽस्ति / तथा सदाशयः सत्सु विशद आशयो मोक्षप्रापणान्तिप्रायरूपो यस्य स शुधपरिणामनृदिति यावत् / असौ शान्युपासकः / नर्तुः पूर्णब्रह्मणः / अत्यासन्नोऽतिसामीप्यवर्त्यस्तीत्यर्थः // 70 // कर्मयोगविशुधस्तज्ज्ञाने युञ्जीत मानसम् / श्रज्ञश्चाश्रधानश्च संशयानो विनश्यति // ए॥ कर्मेति-तत्तस्मात्कारणात् / कर्मयोगविशुधः पूर्वसेवितसेवमानक्रियायोगेन विशुधो विमलो योगी / ज्ञाने ज्ञानयोगे / मानसं स्वचित्तं / युञ्जीत संप्रधारयेत् / अतो विशिष्यते / अज्ञश्च ज्ञानयोगविकलः / तथा अश्रद्दधानः शुचां श्रधामकुर्वाणः तथा संशयानश्च किमनेन क्रियानरेण ममेप्सितमोक्षफलं नविष्यति न वेति संशयान्वितः ईदृशः सन् / विनश्यति योगमार्गात् नश्यतीत्यर्थः॥ ए॥ अथ त्रिनिः श्लोकैर्ध्यानक्रियया विशेषयतिनिर्जयः स्थिरनासाग्रदत्तदृष्टिव्रतस्थितः। सुखासनः प्रसन्नास्यो दिशश्चानवलोकयन् // 7 // निर्जय इति-निर्जयो मरणादिसकलजयवर्जितः। स्थिरनासाग्रदत्तदृष्टिः स्थिरो निश्चखदेहावयवासनः स चासौ नासाग्रे नासिकाग्रजागे दत्ता दृष्टिर्येन स च स्थापितचनुप्रसरः। तथा व्रतस्थितः व्रते निवृत्तिपरिणामे स्थितो निविष्टः। वा तथा सुखासनः सुखं सुखरूपं ध्यानाविरोधि पद्मासनादिकमिति यावत् आसनमुपवेशनप्रकारो यस्य सः / तथा प्रस SISESEISESEISLAS // 16 //