________________ न्याय्या युक्तियुक्तोचितेति यावत् / यद्यस्मात् / परेऽपि सामान्यवेदिनो व्यासादयोऽपि। श्रदः साक्षात् / वदन्ति कथयन्ति, तर्हि सर्वविशेषविज्ञा जिनेश्वरास्तु सुतरां न्याय्यां वदेयुरित्यपि शब्दार्थः / परे यघदन्ति तदाह-योगस्य मोदोपायस्य / जिज्ञासुरपि विशेषव्यक्त्या ज्ञातुमिरपि / शब्दब्रह्मातिवर्तते शब्देन सकलश्रुतपारगमनेन ब्रह्मज्ञानस्वरूपात्मक शब्दब्रह्मशास्त्रज्ञानं अतिवर्ततेऽतिशेते समधिको नवति, अतो धीमतां विशेष जिज्ञासोचितेत्यर्थः॥ 6 // अथोपासकान् विवृणोति__ आतों जिज्ञासुरर्थार्थी ज्ञानी चेति चतुर्विधाः / उपासकास्त्रयस्तत्र धन्या वस्तुविशेषतः // 7 // आर्त इति-श्रा” वस्तुतत्त्वं ज्ञातुं समातुरः। तथा जिज्ञासुर्वस्तुतत्त्वं ज्ञातुं प्रचुरेञ्जः / तथा अर्थार्थी तत्त्वपरमार्थ ज्ञातुं कामी / तथा ज्ञानी ज्ञाततत्त्वः सुनिर्णीततत्त्वार्थश्च / इत्येवं चतुर्विधाश्चतुःप्रकाराः / उपासका उपासते तत्त्वाद्या-18 राधना सेवन्ते ये ते उपासकाः। तत्र तेषु चतुषु मध्ये / त्रय श्राद्याः / वस्तुविशेषतो ज्ञानयोगे योजनतः / धन्याःप्रधानाः सन्ति / अत्रायं जावः-आर्तादयस्त्रयः कामनादिरूपेण तत्त्व विषयाराधकाः, ज्ञानयोगे त्वात्माराधका नवन्ति, अत एव ज्ञानयोगे योजिता धन्याः / चतुर्थों ज्ञानी तु ज्ञानयोगे विशिष्टतावान् जवतीत्यर्थः॥ 17 // पञ्चनिः श्लोकैानिनमेव विशेषयतिझानी तु शान्तविदेपो नित्यनक्तिर्वि शिष्यते / अत्यासन्नो ह्यसौ चतुरन्तरात्मा सदाशयः॥०॥ ज्ञानीति-तु पुनः / ज्ञानी चतुर्थनेदोपासकः / शान्तविपः शान्तः शान्ति प्राप्तो विहेपो रागादिसंस्कारप्रेरणा व्या RECCANCERSASARAMANG