SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रबं. अध्यात्म सारः सटीक: // 15 // श्रयं पूर्वोक्त उपदेशः संक्षिप्तरुचियोग्य इत्याहसंक्षिप्तरुचिजिज्ञासोर्विशेषानवलंबनम् / चारिसंजीवनीचारझातादत्रोपयुज्यते // 5 // संक्षिप्तेति-संक्षिप्तरुचिजिज्ञासोः जूयानर्थोऽपवाक्येन प्रकाशितः संक्षिप्तस्तस्मिन् रुचिः प्रीतिर्यस्य स चासौ जिज्ञासुझतुमिन्जुस्तस्य / विशेषानवलंबनं विशेषस्य नेदानेदप्रकारस्य यदनवलंबनमनाश्रयणं / अत्र सामान्ययोगिनि / चारिसंजीवनीचारझातात् चरणमस्त्यस्येति चारि जणं तदेव संजीवनीचारस्यौषधिविशेषस्य ज्ञातं दृष्टान्तस्तस्मात् युज्यते घटमानं नवति / अत्र कथानकमिदम्-कस्याश्चित्कुलवध्वाः पतिः सपल्या मंत्रौषधिप्रयोगेण वृषः कृतः / सा च पतिजक्ता तं पालयति / वनादौ चारयति च कदाचिघनमध्ये मध्याह्नसमये वटतरोरधो वृषसमीपे निषमा सा पतिकुःखेन मुःखिता रुरोद / तदा च विमानेन गगनाध्वना गन्नता केनचिविद्याधरेण तदुःखःखितेन प्रोक्ता-“हे कट्याणि अस्य वटतरोः समीपे संजीवन्योषधिरस्ति तन्नक्षणतस्त्वत्पतिः पुनः पुमान् जविष्यति" / तच्छ्रत्वा तया सम्यग्व्यक्त्या संजीवनीमजानन्त्या वटसमीपवर्तिसकलवजयादीनां शाखादलतृणादीनि वृषनमुखे ददानया जर्ता स्वरूपसंपन्नः कृतः / एवं सामान्ययोगिनोऽपि विशेषव्यक्तिमजानानाः सन्तः सर्वज्ञ जक्तिरागेणोपासमाना श्रात्मस्वरूपसंपन्ना जवन्तीत्यर्थः // 7 // एवं तर्हि जिज्ञासया पर्याप्तमित्याशंकापनोदायाहजिज्ञासापि सतां न्याय्या यत्परेऽपि वदन्त्यदः / जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते // 76 // जिज्ञासेति-सतां सत्पुरुषाणां सामान्येन योगं कुर्वतां / जिज्ञासापि सविशेषनिर्धारणीयवस्तुस्वरूपं ज्ञातुमिठाऽपि / ॥१२ए।
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy