________________ GARAAMAROSANAKAN उतार्थमेव विशेषयतिअस्यापि योऽपरो नेदश्चित्रोपाधिस्तथा तथा। गीयतेऽतीतहेतुन्यो धीमतां सोऽप्यपार्थकः // 3 // अस्यापीति-अस्य पूर्वोक्ता विद्यावेशकर्मवेदनास्कन्धादिनामतः प्रोच्यमानकर्मणः / यो वदयमाणस्वरूपः / अपरः मोक्तरूपान्यतिरिक्तः। चित्रोपाधिश्चित्रो बहुविध उपाधिः स्वधर्मस्यान्यधर्मगततयाऽवनासो विशेषणं वा तद्रूपो जेदः प्रकारः। अतीतहेतुन्योऽतीताः पूर्वोक्ता ये हेतवः साधनविशेषास्तेन्य जनावितः / तथा तथा तेन तेन प्रकारेण / गीयते सांख्यादितिः प्रोच्यते / सोऽपि प्रोक्तरूपोपाधिनेदोऽपि / धीमतां ज्ञानिनां सुविचारयोगिनां / अपार्थको व्यों जवति कश्चिदेकवस्तुधर्मग्राहित्वादनितित्वाच्चेत्यर्थः // 3 // अथोकार्थे शिक्षामुपदिशतिततोऽस्थानप्रयासोऽयं यत्तन्नेद निरूपणम् / सामान्यमनुमानस्य यतश्च विषयो मतः॥४॥ | तत इति-ततस्तस्मात्प्रोक्तकारणतः।यत इत्येवं स्वबुधिबोधस्याविषयेऽपि।तनेदनिरूपणं तस्यानिणीतस्वरूपस्य ब्रह्मतत्त्वस्य जेदो जगत्कर्तृत्वस्वाकर्तृत्वादिरूपस्तस्य निरूपणं निदर्शनं / तदेवं धृष्टानां अयं समीपतरप्रतिषिधः / अस्थानेऽनुचिताश्रये प्रयासो विवादपरिश्रमोऽस्ति / कुत एवं ? यतो यस्मात् / अनुमानस्य लिंगिज्ञानप्रमाणस्य। सामान्य समानस्य जावः सामान्यं साधारणमेव विषयो गोचरो बोधकताशक्तिरिति यावत् / मतः प्रोक्तः, न तु सर्वनेदप्रकारास्तस्यानुमानस्य शेया जवन्तीत्यतो विशेषस्य निर्धारणमयुक्तमेवेत्यर्थः // 7 //