SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं. अध्यात्मसार सटीकः // 17 // अखिखः समस्तीऽपि / जूतग्रामश्चतुर्दशविधो जीवजेदः। नामकर्मप्रकृतिजो नामसंज्ञकं यत्कर्म तस्य याः प्रकृतयो गति- जात्यादयो दास्तान्निर्जातः समुद्भूतोऽस्ति / न पुनरात्मनो जीवस्य स्वजावः स्वरूपजोऽस्ति / स सर्वोऽपि नेदप्रकारः नामकर्मप्रकृतिजोऽस्तीत्यर्थः // 14 // जन्मादिकोऽपि नियतः परिणामो हि कर्मणाम् / न च कर्मकृतो नेदः स्यादात्मन्यविकारिणि // 15 // जन्मादिक इति-जन्मादिकोऽपि जन्म मनुजादिरूपं तदादि यस्य, श्रादिपदादज्ञानिसुखिपुःखिस्वरूपादयो ग्राह्याः। सोऽपि नेदः। हि निश्चयेन / कर्मणां ज्ञानावरणीयादीनां / परिणामोऽन्यान्यरूपनवनविकारः / नियतो नियमतो जवति / कर्मकृतः कर्मजनितो जेदः प्रकारः / अविकारिणि विकारवर्जिते / श्रात्मनि जीवे / न च नैवास्ति / अत्र सर्वत्र सामान्याश्रयेण व्याख्या शेयेत्यर्थः॥ 15 // न केवलनेदग्रहणे दूषणमाहधारोप्य केवलं कर्मकृतां विकृतिमात्मनि / मन्ति व्रष्टविज्ञाना जीमे संसारसागरे // 16 // 13 श्रारोप्येति-केवलं परिपूर्णमेकं / कर्मकृतां कर्मणोत्पादितां विकृति विकृतिः स्वरूपविपर्यासलदाणोविकारस्तां। आत्मनि जीवस्वनावे / श्रारोप्य भ्रमात्तथात्वेन संस्थाप्य / भ्रष्टविज्ञाना घ्रष्टं पतितं विशिष्टज्ञानं येषां ते / जीमेऽतिजयानके / संसारसागरे जवसमुझे। नमन्ति पर्यटन्तीत्यर्थः // 16 // // 1 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy