SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ AAAAAAAC तथा ज्ञानाद्यपि ज्ञानादिगुणगणोऽपि / जममिष्टानिष्टयोरनजिझं ।जवेत् जायेत, अचेतनत्वात् , दारुखमवादिगुणवृंदवजगनादिवघेत्यर्थः॥११॥ चैतन्यपरसामान्यात्सर्वेषामेकतात्मनाम् / निश्चिता कर्मजनितो नेदः पुनरुपप्लवः // 12 // चैतन्यमिति-सर्वेषां समस्तविश्वगतैकेनियादीनां / श्रात्मनां जीवानां / चैतन्यपरसामान्यात् चेतनाया जावश्चैतन्यं तद्रूपात् परसामान्यात् महासामान्यसंग्रहात् / एकताऽनन्यता जवति जीवत्वजात्येकत्वात् , ब्राह्मणत्ववत् / निश्चिता निश्चयेन पुनः / कर्मजनितः कर्मणा कृतः / नेदो झानित्वाज्ञानित्वादिजिन्नता / उपप्लव श्रावरणरूपराहुजनितजीवजानूपराग इति निश्चयनयो मन्यत इत्यर्थः // 12 // मन्यते व्यवहारस्तु नूतग्रामादिनेदतः। जन्मादेश्च व्यवस्थातो मिथो नानात्वमात्मनाम् // 13 // ___ मन्यत इति तु पुनः / व्यवहारो नयः। जूतग्रामादिनेदतो जूतानां प्राणिनां प्रामो राशिजूतग्रामः सूदमैकेन्द्रियादिचतुर्दशविधो जीवगणः स श्रादिर्येषां, श्रादिपदाजतिवेदादयो ग्राह्याः, त एव नेदः प्रकारस्तस्मात् / च पुनः / जन्मादेर्जन्म जवान्तरोत्पत्तिरवतार इति यावत् , तदादि यस्य, आदिपदाजरामरणबालवृष्यत्वाज्ञानादयो ग्राह्याः, तस्मात् / व्यवस्थातो वर्तनामर्यादातः / श्रात्मनां जीवानां / मिथः परस्परं / नानात्वं विविधरूपत्वं मन्यते स्वीकरोतीत्यर्थः॥१३॥ न चैतन्निश्चये युक्तं नूतमामो यतोऽखिलः / नामकर्मप्रकृतिजः खनावो नात्मनः पुनः॥ 14 // न चेति-निश्चये निश्चयदृष्टौ / एतन्नानात्वं / युक्तं घटमानं / न च नैव जवति / कुतः 1 यतो यस्मात्कारणात् /
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy