________________ षष्ठः प्रबं. अध्यात्मसारः सटीकः // 17 // अब तदेव दृष्टान्तेनाहघटस्य रूपमित्यत्र यथा नेदो विकल्पजः। श्रात्मनश्च गुणानां च तथा नेदो न तात्त्विकः॥ ए॥ घटस्येति-यया येन दृष्टान्तेन / घटस्य रूपमित्युक्ते / चत्रास्मिन् षष्ठीविनक्तिप्रयोगेऽपि / घटस्य रूपं घटा निन्नं न जवति / परं तत्र विकटपजो विकल्पः संसर्गारोपस्तस्माजातः। नेदो जिन्नत्वं अस्ति / तथा तेनैव प्रकारेण / श्रात्मनो जीवस्य गुणानां च ज्ञानादिजीवधर्माणां / परस्परेण जेदो जिन्नता / न तात्त्विको न पारमार्थिकः / किं तु विनत्यारोपव्यवहारकृतः, परमार्थेन त्वैक्यमेवेत्यर्थः॥ ए॥ शुरूं यदात्मनो रूपं निश्चयेनानुनूयते / व्यवहारो निदाधारानुनावयति तत्परम् // 10 // . शुचमिति-यद्यादृशं / श्रात्मनो जीवस्य / शुछ स्वान्नाविकविमलं / रूपं स्वजावः। निश्चयेन निश्चयनयदृष्ट्या / अनुजूयतेऽयं गुणसमग्रो गुणी नवतीति बुद्ध्या प्रत्यक्षी क्रियते / परं तु तत्प्रोक्तरूपं / व्यवहारो नयः। निदाघारा नेदबुद्धिधारेण / अनुजावयति पते गुणा अयं गुणीति स्वानुजवविषयी करोतीत्यर्थः // 10 // वस्तुतस्तु गुणानां तड्पं न स्वात्मनः पृथक् / श्रात्मा स्यादन्यथाऽनात्मा ज्ञानाद्यपि जमंजवेत। वस्तुत इति-तु पुनः / तत्पूर्वोक्त / गुणानां ज्ञानादीनां / रूपं स्वन्नावः / वस्तुतः सद्भूतलावावलोकनतः / स्वात्मनो निजाधारजूतजीवात् / पृथक् जिन्नं / नेति न नवति / स्वयमेव गुणरूपोऽस्ति / अन्यथा गुणगुणिनोः सर्वथा नेदविवदायां / श्रात्मा जीवः / अनात्माऽजीवो जम इति यावत् / स्थानवेत् , ज्ञानादिसंबन्धानावत्वात् मृतकदेहवत् / // 10 //