SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ NAGAR दृष्टान्तमाहउपाधिन्नेदजं नेदं वेत्त्यज्ञः स्फटिके यथा। तथा कर्मकृतं नेदमात्मन्येवाजिमन्यते // 17 // उपाधीति-अज्ञो मूर्खः / उपाधिजेदजं उपाधी रक्तपुष्पाद्यारोपस्तेन ये जेदाः प्रकारास्तेच्यो जात उत्पन्नस्तं / दं रक्तत्वादिरूपजिन्नत्वं / यथा येन प्रकारेण / स्फटिके स्फटिकमणौ / वेत्ति जानाति / तथा तेनैव प्रकारेण अज्ञातनि|श्चयस्वरूपोऽपि / कर्मकृतं कर्मणा निष्पादितं / नेदं नरनारकत्वज्ञान्यज्ञत्वादिरूपेण जिन्नत्वं / यात्मन्येव जीवस्वजाव एव / अभिमन्यते सर्वथा विजानात्यवधारयतीत्यर्थः॥ 17 // ___ उपाधिकर्मजो नास्ति व्यवहारस्त्वकर्मणः / इत्यागमवचो लुप्तमात्मवैरूप्यवादिना // 17 // उपाधीति-अकर्मणो निष्कर्मणः कर्मरहितस्य जीवस्येत्यर्थः / उपाधिकर्मज उपाधिः स्वधर्मस्यान्यगततयाऽवनासनरूपविशेषणं तदेव कर्म ज्ञानावरणादिकर्मफलं तेन जातो यः सः। व्यवहारो वर्तनाप्रकारः / नास्ति जीवे न विद्यते / / इत्येवं सति / श्रात्मवैरूप्यवादिना आत्मनो वैरूप्यं विरूपस्य नावः तघदति जस्पति यस्तेन / इति वक्ष्यमाणरूपं / / श्रागमवचः सिद्धान्तवचनं / लुप्तं विघटित / अत्र कर्मव्यवहारनिषेधो व्याख्यानस्य सामान्यविषयत्वादित्यर्थः॥१०॥ यहिखुप्तं तदाहएकक्षेत्रस्थितोऽप्येति नात्मा कर्मगुणान्वयम् / तथाऽजव्यस्वजावत्वानुको धर्मास्तिकायवत् // 15 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy