________________ न जवति / यस्तेषामाश्रयः स परिणामिनी स्वजावान्तरगामिनी विकारवतीति यावत् / प्रकृतिर्माया लवतीत्यर्थः॥१०॥ परिणाममेवाहप्रथमः परिणामोऽस्या बुद्धिर्धर्माष्टकान्विता / ततोऽहंकारतन्मात्रेन्धियनूतोदयः क्रमात् // 10 // __प्रथम इति-अस्याः प्रकृतेरविद्याया इति यावत् / धर्माष्टकान्विता धर्मादयोऽष्टका अष्टसंख्याका धर्माष्टकाः धर्मज्ञानवैराग्यैश्वर्यसात्विका अधर्माद्या इतरास्तामसास्तैरन्विता सहिता / बुद्धिर्महान् प्रथमो मुख्यः परिणामो विकारः स्यात् / ततो बुधेनवतः पश्चात् / क्रमात् अनुक्रमेण / अहंकारतन्मात्रेन्जियनूतोदयः अहंकारोऽहं सुखीत्याद्यात्मकोऽनिमानः, तन्मात्राः शब्दादिपञ्चविषयाः, इन्धियाणि ज्ञानकर्मलेदेन पञ्च पञ्च श्रोत्रादीनि पाणिप्रनृतीनि, जूतानि पञ्च पृथिव्यादीनि, तेषां घन्के कृते, तेषामुदय उन्नवो जवतीत्यर्थः // 104 // अयोक्तपदार्थानां कार्यमाहचिपः पुरुषो बुझेः सिद्ध्यै चैतन्यमानतः / सिकिस्तस्या थविषयाऽववेदनियमान्वितः // 105 // चिद्रूप इति-बुधेः पूर्वोक्तमहत्तत्त्वरूपायाः। सिद्ध्यै सिद्धिविषयग्रहणशक्तिसंपत्तिस्तस्यै / पुरुष आत्मा वर्तते / स कथं तस्याः सिध्यै नवेत् कस्माच सा सिद्धिरित्याह-चैतन्यमानतश्चैतन्यं ज्ञानेन्वायत्नवत्त्वं तद्रूपं यन्मानं प्रमाणं तत-8 श्चैतन्यप्रमाणतः / अवच्छेदनियमान्वितः अवदो विषयस्येयत्वावधारणं तस्मिन् यो नियमो निश्चयकारिता तेनान्वितो युक्तो यः सः।चिद्रूपश्चैतन्यरूपः। पुरुष श्रात्मा संपद्यते। अत्रावच्छेदनियमाञ्चित इति पाउँचितश्चिद्रूपपुरुषस्यावच्छेद