________________ चतुर्थप्रवं. अध्यात्म- प्रत्युतेति-हि निश्चयेन / प्रत्युत वैपरीत्येन स्वेचितलाजादनिष्टः स्यात् अनित्यनावे जीवस्यानित्यत्वेन जावयति सार: चिन्तयति ज्ञापयति वा सति / स्वतः स्वन्नावतः परोपदेशं विनैव / क्षणजनुर्धिया आत्मनः कणस्थायि जन्मास्तीति या सटीका * बुद्धिस्तया / हेत्वनादरतो हेतुः क्रियाफलं तस्मिन् अनादरस्तिरस्कारः तस्मात् स्वस्याजोग्यत्वात् / सर्व क्रियाविफलता // 12 // सर्वासां क्रियाणां ज्ञानध्यानतपोऽनुष्ठानादिकर्तव्यानां विफलता नैरर्थक्यं नवेत् स्यादित्यर्थः॥१०१॥ अथैनं निगमयन्नाहतस्मादिदमपि त्याज्यमनित्यत्वस्य दर्शनम् / नित्यसत्यचिदानन्दपदसंसर्गमिता // 12 // तस्मादिति-तस्मात्पूर्वोक्तहेतुसमूहतः। नित्यसत्यचिदानन्दपदसंसर्ग नित्यं शाश्वतं स्थिरमविनाशीति यावत् सत्यं यथार्थ चिदानन्द ज्ञानरूपपरमप्रमोदमयं पदं ईदृशं मुक्तिरूपस्थानं तस्य यः संसर्गः संबन्धः प्राप्तिरिति यावत् तं / श्चता तत्कामिना प्राइन / इदमनन्तरोक्तं / अनित्यत्वस्यक्षाणस्थायित्ववादिनः।दर्शनं मतं / त्याज्यं परिहरणीयमित्यर्थः॥१०॥ अथैकान्तनित्यात्मवादिसांख्यमतमाहदान कर्ता नापि जोक्तात्मा कापिलानां तु दर्शने / जन्यधर्माश्रयो नायं प्रकृतिः परिणामिनी॥१३॥ WI न कर्तेति-कापिलानां कपिलस्य शिष्याः कापिला श्रासूर्यादयः तेषां / दर्शने मते / आत्मा चेतनः / कर्ता शुजाशु- * जाजकर्मणां संपादकः / नैवास्ति / तेषां पुण्यपापरूपाणां फलस्य नोक्ता साहान्निष्ठापकोऽपि न जवति, बुधिधारा स्वस्ति, 13 अक्रियत्वात् / तु पुनः / अयमात्मा / जन्यधर्माश्रयो जन्या माययोत्पाद्या ये धर्मा बुद्ध्यहंकाराद्यास्तेषामाश्रय आधारो SAKASSAGACASSASSANA // 12 //