________________ ACANCREACOCCAROO दिविज्ञाने / अतन्नेदशक्तयो न तत्तस्मान्नीलादिविज्ञानानेदो जिन्नता यासां ता अतन्नेदा नीलादिज्ञानस्वरूपाः याः शक्तयो बोधकतास्ताः / कथं केन प्रकारेण सुवचाः सुखेन वाच्याः सुवचा नवेयुः न जवेयुरित्यर्थः / ताश्च तेनाङ्गीकृताः सन्ति, | यदि ज्ञानेऽनेकशक्तयस्तर्हि शानिनि शेये च कथं न ता जवेयुरित्यर्थः // ए॥ यच्चोक्तं नैरात्म्येन तृष्णानिवृत्तिरूपो महान् गुणो नवति तदप्यकिंचित्करमित्याहध्रुवेक्षणेऽपि न प्रेम निवृत्तमनुपप्लवात् / ग्राह्याकार व ज्ञाने गुणस्तन्नात्र दर्शने // 10 // | ध्रुवेक्षण इति-अपिशब्द एवकारार्थे स च व्यवहितसंबन्धः / ध्रुवेक्षणेऽपि आत्मा ध्रुवः स्थिरो नित्य इति यावत् इत्येवंरूपेण ईक्षणं विलोकनं / ज्ञानचक्षुषेति शेषः / तस्मिन् सति / यत् प्रेम जीवस्य सुखित्वादिकरणरूपः स्नेहः तत् / न निवृत्तं न निषिधं सर्वज्ञैः / कुतः 1 अनुपप्लवात् न उपप्लव उपत्रवोऽनुपप्लवस्तस्मान्निरुपवरूपत्वात् सकतेष्टसाधनप्रवृत्त्यङ्गत्वेनेष्टत्वात् सनातनात्मज्ञानादेव मोदोपायप्रवृत्त्युनवः, अतो न निषिद्धं / तत्तस्मामुक्तकारणात्। अत्र दर्शने अस्मिन्नैरात्म्यबौधमते / ग्राह्याकार श्व गृहीतुं ज्ञातुं स्वीकर्तु वा योग्यो ग्राह्यो शेयपदार्थस्तस्य य आकारः स्वरूपः इस श्व यथा वर्तते तद्रूपो झेयसदृशः / ज्ञाने सुगतप्रोक्तशास्त्रे बोधे च / गुणो शानफलं / न नास्ति, वस्त्वाकाराग्राहित्वादित्यर्थः // 10 // तर्हि किमस्तीत्याहप्रत्युतानित्यनावे हि स्वतः दणजनुधिया। हेत्वनादरतः सर्वक्रियाविफलता नवेत् // 11 //