SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्मसार: सटीका KISSASSINS CURSOS स्थायिनि सनातनेऽप्यात्मनि / नानादणान्वयेऽनेकक्षणस्थितिकरणरूपान्वयेऽपि विषये / न दोषो, धर्माणामुत्पाद-14 व्ययरूपत्वादित्यर्थः / / ए॥ पुनः शृणुनानाकार्येक्यकरणस्वाजाव्ये च विरुध्यते / स्याहादसंनिवेशेन नित्यत्वेऽर्थक्रिया न हि // ए॥ नानाकार्येति-नानाकार्यैक्यकरणस्वाजाव्ये नानाऽनेकदाणगतानां कार्याणां स्थित्यादीनामैक्यमेककर्तृकरणरूपैकता तस्यैकस्याऽनेककार्यकरणस्वाजाव्ये सति स्याहादसंनिवेशेन स्याघादो वस्तुनः स्यात् कथञ्चिन्नित्यत्वं स्यात् कथञ्चिदनित्यत्वमित्यादिरूपेण वादः कथनं तस्य यः संनिवेशः सम्यगमर्यादा स्वरूपस्थापनमिति यावत् तेन / नित्यत्वे नित्यः सनातनस्तनावस्तत्त्वं तस्मिन् उत्पादव्ययध्रौव्यरूपे जीवे हि निश्चयेन / अर्थक्रिया स्थित्युत्पादलयरूपा / न विरुध्यते विरोधलाग् न भवतीत्यर्थः॥ ए॥ वस्तुनोऽनेकस्वजावान्युपगम विना किञ्चिदपि कार्य न सिद्धयेत् , अतो नित्यानित्याद्यनेकस्वजाववस्तुस्वीकरणीयमित्येवं परं शिक्ष्यति नीलादावप्यतभेदशक्तयः सुवचाः कथम् / परेणापि हि नानैकखनावोपगमं विना // एए॥ 13 नीलादाविति-हि यस्मात् / परेणापि पवादिनापि / श्रात्मनः अनेकस्वजावोपगमं विना न एकोऽनेकस्तपः स्वजावः स्वार्थक्रियाकारिपरिणामस्तस्य य नपगमः स्वीकारलावस्तं विना प्रोक्तस्वनावपरित्यागेन / नीलादौ नीलपीता I // 11 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy