SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रध्यदं प्रत्यक्षप्रमाणं न स्यात् / सर्वत्र पूर्वोक्तौ क्रियान्तरकालाजावत्वात्तन्मते सर्वप्रमाणाजावः स्यादित्यर्थः // एए॥ अथ लोके प्रत्यजिज्ञाझानस्यानुजूयमानत्वात्क्षणिकत्वं नास्तीत्याहएकताप्रत्यनिझानं दणिकत्वं च बाधते / योऽहमन्वनवं सोऽहं स्मरामीत्यवधारणात् // ए६॥ एकतेति-एकताप्रत्यभिज्ञानं पूर्वापरेषु सर्वेषु क्षणेषु एकस्यैवाऽनुजवितुः सत्ता इत्येकता सैव प्रत्यभिज्ञानं अयमेव स यो मया दृष्टः इत्येवंरूपं ज्ञानं कर्तृ / क्षणिकत्वं बाधते दाणस्थायित्वं निरस्यति / किमिदं कस्माच्च नवतीत्याह-योऽहं यः पुराऽहं देवदत्तादिः / अन्वत्जवमनुजूतवान् तत्सुखादिकं / सोऽहं स एवाहं / स्मरामि जानामि तत्तवोपकृतिजं सुखं / इत्येवंरूपस्य पूर्वसंबन्धस्य अवधारणात् सर्वेन्यः परसंबन्धेन्यः स्वसंबन्धस्य पृथक् निर्धारणात् कणस्थायित्वं निराकृतं बोध्य, क्षणस्थायिनि पूर्वापरसंबन्धमीलनरूपप्रत्यजिज्ञानं न संजवतीत्यर्थः॥ ए६॥ | परः प्राह-नन्वेवमेकस्यानेकविषयवर्तित्वदोष इत्याशंकानिवृत्तये शाहनास्मिन् विषयबाधो यत्दणिकेऽपि यथैकता। नानाज्ञानान्वये तहत स्थिरे नानाक्षणान्वये // ए॥ / नास्मिन्निति-यद्यस्मात् / अस्मिन्नऽनेकणस्थायिन्येकस्मिन्नात्मनि / विषयबाधोऽनेकदाणवर्तिविषयाणाकविषयत्वे विषयकृद्धाधो दोषो न स्यात् विषयोऽप्यनेकक्षणस्थितिरूपत्वात्तस्य बाधो दोषः / न नैव नवेत् / कथं ? यथा येन प्रकारेण। क्षणिकेऽपि कणस्थायिन्यप्यात्मनि। नानाज्ञानान्वये नाना शुक्लपीतादिविषयग्रहणे विचित्राणि ज्ञानानिवस्तुपरिवेदप्रकारास्तेपामन्वयः संतानसंबन्धस्तस्मिन् / एकता त्वदनिमतैकसंतानरूपता / दोषो नास्ति / तत् ज्ञानान्वयवत् / स्थिरे चिर अ० 21
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy