________________ चतुर्थप्रबं. अध्यात्मसारः मटीका पुनः क्षणिके दूषणान्तरं दर्शयतिकुर्वपविशेषे च न प्रवृत्तिर्न वाऽनुमा। अनिश्चयान्न वाऽध्यदं तथा चोदयतो जगौ // ए४॥ कुर्वदिति-च पुनः कुर्वद्रूपविशेषे यस्मिन् समये जातस्तस्मिन्नेव समये स्थितिरिति कुर्वद्रूपः स एव विशेषो व्यक्तिर्यस्य स तस्मिन् एवं विधे जीवे / प्रवृत्तिः शुजाशुल्ने प्रवर्तनं वासनाप्रवाहो वा / न नैव स्यात्, वस्तुस्थितेरजावात् / वाशब्दः पदान्तरद्योतकः। अनुमा अनु लिंगदर्शनतः पश्चात् मा लिंगिझानं अनुमा व्याप्तिविशिष्टपक्षधर्मताझानजन्य ज्ञानं, यथा धूमझानानन्तरं पर्वतो वह्निमानिति झानं सा न नवेत्, प्रवृत्तिमूलत्वात् स्थित्यजावेन लिंगादि बोकुमशक्यत्वात् / वाऽथवा / अनिश्चयात् न निश्चयोऽनिश्चयः इदमेवेति परिजेदानावस्तस्मात् / अध्यक्ष् प्रत्यक्षप्रमाणमपि न स्यात् / इत्येवं सौगतदर्शनं दोषत्रयग्रहग्रस्तमनुजूयते / तथा तेनैव पूर्वोक्तप्रकारेण / चोदयतः क्षणिकवादिनः प्रेरयतस्तर्कयत इति यावत् / जगौ वक्ष्यमाणप्रकारमाह सैधान्तिक इत्यर्थः॥ ए॥ न वैजात्यं विना तत्स्यान्न तस्मिन्ननुमा नवेत् / विना तेन न तत्सिकिर्नाध्यदं निश्चयं विना ए॥ | नेति-तस्मिन् पूर्वोक्तकुर्वपविशेषे जीवे / वैजात्यं विजिन्ना जातिधर्मः क्षणान्तरजाविक्रियान्तरं विजातिस्तनावः कर्म वा वैजात्यं विशेषणं तहिना तर्जयित्वेति यावत् / तत् पूर्वानुनूतस्मरणं क्षणान्तरे स्थित्यनावात् न स्यान्न जवेत् तस्य विशिष्ट कालस्थितिविषयकत्वात् / तस्मिन् पूर्वानुनूतस्मरणवर्जिते / अनुमाऽनुमानज्ञानं / न जवेन्न समुत्पद्येत / तेन 8 प्रोक्तरूपानुमानेन विना / तत्सिधिस्तस्य कुर्वदूपस्य सिद्धिनिश्चयो न स्यात् / निश्चयं विना कुर्वद्रूपस्य निर्णयं विना // 12 //