SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ RASHIONSCIENC इति श्रुत्वा परो ब्रूते-निरन्तरसदृशापरापरज्ञानक्षणोत्पादरूपसंताने वासनासंक्रमतः सर्व सुस्थं स्यान्न पूर्वोक्तदोषा-12 वकाश इत्याशंकापनोदायाह8| एकडव्यान्वयाजावाहासनासंक्रमश्च न / पौर्वापर्यं हि नावानां सर्वत्रातिप्रसक्तिमत् // ए३॥ | एकाव्येति-हे विष्न् एकाव्यान्वयानावात् एकं मुख्यं यद्रव्यं सकलगुणपर्यायाधारजीववस्तु तस्य योऽन्वयः संबन्धस्तस्यानावोऽविद्यमानता तस्मातोः / वासनासंक्रमो वासनाऽपरापरक्षणोनवस्य ज्ञानस्य पूर्वपूर्वानुजूतनावानामनुस्मृतिहेतुः संस्कारस्तस्याः संक्रम उत्तरोत्तरज्ञानदणेषु व्याप्तिः / न भवेत् / वासनासंक्रमो ह्येकस्मिन्नेवात्मान्वये स्यात् / / कुत एवं हि यस्मात्कारणात् / जावानां वासनादिवस्तूनां / पौर्वापर्य पूर्वश्च प्रथमानुजूतोऽपरश्चोत्तरकालानुनवनीयरूपः5 तयोर्जावः पौर्वापर्य / सर्वत्रातिप्रसक्तिमत् सर्वत्र सर्वस्मिन् देशे काले चातिप्रसक्तिरत्यन्तासक्तिः अतिशयेन सम्बद्धतेति यावत् अस्ति यस्य तत्तथाविधं वासनासंक्रमस्मरणं भवेत् / अयं जावः-पूर्वोत्तरक्षणयोः संबन्धानावः पूर्वक्षणो विनष्ट उत्तरस्त्वनुद्भूतोऽतः कस्य कस्मिन् वासनासंक्रमः संगतिं नजते ? यत्र परस्परसंस्पर्शनं नवेत्तत्रैव वासना संक्रमते / यथा पुष्पराशौ प्रतिक्षणं प्रदिप्यमाणा अपरापरतिलाः प्रदेपसमनन्तरमेव पूर्वपूर्वाः प्रतिक्षणमेव संहियन्ते तदा पुष्पवासनासंक्रमो न नवति, तथैव प्रतिक्षणमुत्पन्ना अपरापरज्ञानलक्षणाः कणा जीवाधारविरहिता वर्तमानज्ञानदणं मुक्त्वा सर्वेऽपि स्वस्वोत्पत्तिसमनन्तरमेव विनष्टाः ततो वासनासंक्रमः कस्मिन् स्यात् न कस्मिन्नित्यर्थः॥ ए३॥ E
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy