SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रवं. श्रध्यात्मसारः सटीकः फलं संपद्यते। नया विनाशस्तस्थाहणं विलोकन तो // 11 // ध्रुवेदपोत्यतृष्णायाः तथा क्षणिकत्वे ज्ञाते सति ध्रुवो नित्यो ममात्माऽस्तीत्येवं यदीक्षणं विलोकनं तेनोत्था समुद्भूता या तृष्णा स्वात्मनः सुखित्वकरणाजिलापस्तस्याः। निवृत्तेनैरात्म्यवासनया विनाशस्तस्याः सकाशात् / महान् सर्वोत्कृष्टचित्तस्य निक्लेशावस्थानरूपो निरोधाख्यः / गुणः फलं संपद्यते / अतो विचार्यमाणमस्मदर्शनमेव सुन्दरमित्यर्थः // 1 // अत्र प्रतिविधीयते| मिथ्यात्ववृद्धिकृन्नूनं तदेतदपि दर्शनम् / क्षणिके कृतहानिर्यत्तथात्मन्यकृतागमः // 1 // मिथ्यात्वेति-नूनं निश्चयेन / तत्तस्माषयमाणहेतुसमूहात् एतदपि पूर्वोक्तक्षणिकवादिनामपि दर्शनं मतं स्वीकृतप्रमाणं मिथ्यात्ववृधिकृत् मिथ्याऽसत्यं विपर्यस्तबुधित्वं च तनावस्तत्त्वं तस्य या वृधिवे नवे तजाननप्राचुर्यं तां करोतीति एतादृशं वर्तते / कस्मादेवं ? यद्यस्माचेतोः क्षणिके उत्पत्तिदणमात्रस्थायिनि / श्रात्मनि जीवे सति / कृतहानिः कृतस्य तपःशीलादितिः कृषिवाणिज्यादिनिश्च निष्पादितकार्यस्य हानि शः स्यात्, कर्तुस्तत्फलनोगस्यालावत्वात् , तस्योत्पत्तिक्षणसमनन्तरमेव विनष्टत्वात् तत्कृतशुजाशुजक्रियाणां फलनोका कः स्यात् ? यहा स्वोत्पत्तिमात्रक्रियावत्त्वे सत्यासां पुण्यापुण्यरूपक्रियाणां कर्तुरजावत्वात् कृतनाशः कार्यानुत्पत्तिः कृतेऽपि जोजने तृप्तेरनावश्च / तया अकृतागमो न कृतं न निष्पादितं स्वयं यत्रोजनचीयोदिकं तदकृतं तस्यागम आपत्तिःप्राप्तिः स्यात् / कृतिकाले फललोगिनोऽनुत्पन्न-18 त्वादकृतस्यैव फलं नुनक्तीत्यर्थः॥ ए॥ ॥११ए. मायरूपक्रियाणां वात् तत्कृतशुनापादितकार्यस्य हाणमात्रस्थायिनि /
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy