________________ CARRIERRORIA | क्रिया सत्त्वं विद्यमानत्वमिति यावत् तस्याः कृतिः करणं तस्यां सत्यां / स्वजावहानितः स्वजावो जवत्पदे वस्तूनां नित्य त्वं तस्य क्रमेण करणे पूर्व क्रियास्वनावस्य त्यागाउत्तरक्रियाकारिस्वजावस्य नवनं तेन हानिर्नित्यत्वक्षतिः वा स्वजावोवस्तूनां कणस्थायित्वं तस्य हानिः पूर्वक्षणस्थितिस्वजावत्यागतो नित्यस्वनावस्य प्रापणं हानिः परिहारः स्वजावहानौ सत्यां तस्य वितीयकणेऽवस्तुत्वमेव स्यात् तस्मात् / अधौव्यमनित्यत्वमेवात्मनो नवेत् , ततश्च सिद्ध नः समीहितं क्षणिकत्वं / च पुनः / अक्रमेण क्रमत्यागेन / तनावे क्रियाकृतौ सत्यां / युगपत्सर्वसंनवो युगपत्समकालं प्रथमक्षणे एव सर्वासां स्थित्यादिक्रियाणां संजव नन्नवोऽनुजवनं नवेत् / ततश्चोत्तरक्षणे स्थित्यादिक्रियारहितोऽसत्स्यादतोऽपि क्षणिकत्वं सिमित्यर्थः॥ ए॥ स्वपक्षे पूर्वोक्तदोपानावं दर्शयन्नाहकणिके तु न दोषोऽस्मिन् कुर्वपविशेषिते / ध्रुवेक्षणोत्थतृष्णाया निवृत्तेश्च गुणो महान् // 1 // क्षणिक इति-कुर्वदूपविशेषिते वर्तमानक्षणे स्वोत्पत्तिक्रियां कुर्वदेव विद्यमानत्वेन स्थितिरूपः कुर्वद्रपस्तेन विशेषितो नेदितो विशेषणविशिष्टः तस्मिन् / एतादृशे क्षणिके तु परमनिकृष्टः कालः कणस्तस्मिन् स्थितिर्विद्यमानत्वं यस्येति सर्वे जावाः कणस्थायिन इत्येवंरूपं तस्मिन्नुत्पत्तिसमनन्तरविनश्वरे। यमुक्तं-"जातिरेव हि जावानां विनाशहेतुरिष्यते।यो जातश्च न च ध्वस्तो नश्येत्पश्चात् स केन वा // 1 // " इति / अस्मिन् आत्मनि सुगतदर्शने वा स्वीकृते / दोषः पूर्वोक्तक्रमाक्रमान्यामर्थक्रियासंजवरूपबाधकः / न नैवास्ति स्वोत्पत्तिरेव विनाशहेतुत्वेनोत्पत्तिहणमेव स्थित्यादिक्रियाकारित्वात् / तथा