SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रध्यात्म सार: सटीका // 11 // COMIC ACANCIESSACRI त्याज्यं दूरतः परिहरणीयं वर्तते / कस्मात् ? एतदानाषा एतस्य चार्वाकस्य ये आजाषा इष्टोझापाः। एतदालापा इत्यपि / चतुर्थप्रबं. क्वचित्पाउस्तत्राप्ययमेवार्थः / सघ्यापारविरोधिनः / सद्व्यापारस्य प्रवरस्वर्गमोक्षोपायस्य विरोधिनो व्याघातकारिणः / |किल निश्चयेन / पापाः घोरा अघकारिणः प्रनूतनरकादिषुःखदाः सन्तीत्यर्थः // 7 // अथ बौघाः प्रलपन्तीत्याहज्ञानक्षणावलीरूपो नित्यो नात्मेति सौगताः। क्रमाक्रमाच्यां नित्यत्वे युज्यतेऽर्थक्रिया हिन॥ज्या ज्ञानेति-झानणावलीरूपो ज्ञानं चित्तमात्रं तमुत्पादरूपा ये क्षणाः सूक्ष्मकालविजागास्तेषां या श्रावली उत्पादपरंपराश्रेणिः संतान इति यावत् तद्रूपस्तन्मात्र एव / आत्मा जीवोऽस्ति / स च नित्यः शाश्वतो नास्ति / इत्येवं सौगताः सुगतशिष्या बौछा आहुः / कुतः? हि यस्मात् / नित्यत्वे नित्यः सदास्थायी तनावस्तत्त्वं तस्मिन् सति / क्रमाक्रमान्यां क्रमश्च कालजेदेन क्रियाणां नवनं करणं वा, अक्रमश्च युगपदेकस्मिन् कणे सर्वासां क्रियाणां करणं तान्यां / अर्थक्रिया अर्थरूपा स्वस्योत्पत्तिस्थितिलयात्मिका सुखादिवेदनात्मिका वा क्रिया व्यापारः। नेति नैव युज्यते युक्तियुक्ता न दृश्यते, नित्यत्वविरोधादित्यर्थः॥जए॥ उतार्थ स्पष्टीकुर्वन्नाहखनावहानितोऽध्रौव्यं क्रमेणार्थ क्रियाकृतौ / अक्रमेण च तनावे युगपत्सर्वसंजवः // ए॥ // 11 // स्वनावेति-क्रमेणार्थक्रियाकृतौ क्रमः पूर्व क्रियासमाप्तौ सत्यामुत्तरक्रियायाः समारंजणं तेन अर्थः सत्पदार्थस्तद्रूपा ACANCINGANASANCHAROSAX C A
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy