SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ E ARSACARRESONSCIENCE तथाऽयं जीवशब्दोऽसमस्तो व्युत्पत्तिवानतोऽप्यस्ति जीव इत्याहशुझं व्युत्पत्तिमजीवपदं सार्थ घटादिवत् / तदर्थश्च शरीरं नो पर्यायपदनेदतः // 7 // शुचमिति-जीवपदं जीव इत्येवंरूपः शब्दः / शुमसामासिकमसंयोगिकमिति यावत् / व्युत्पत्तिमत् व्युत्पत्तिः शब्दस्यार्थज्ञानसंपादकत्वं यथाऽजीवत् जीवति जिविष्यतीति जीवः साऽस्ति यस्य तत् व्युत्पत्तिमत् वर्तते / अतः सार्थ सहार्थेन स्ववाच्येन प्रतिपक्षसमूहेन वा अजीवेन सह वर्तते इति साथै स्वार्थबोधकृत शब्दशक्तिप्रकाशकं विद्यमानमस्ति / घटादिवत् यथा घटपटमनुष्यादयो व्युत्पत्तिमन्तः शुकशब्दाः सन्ति, न तु गगनारविन्दादिवत् , तेषां सामासिकत्वेनाशुझपदत्वात् / च पुनः। तदर्थः तस्य जीवपदस्याओं वाच्यवस्तु शरीरं नो नैव नवति / कुतः ? पर्यायपदलेदतः पर्यायशब्दलेदात् शीर्यते हीयते तन्वरीरमिति व्युत्पन्नत्वात् / शरीरं तनुः कायो देह इत्यादिपदानिधेयत्वाचरीरस्य, जीवत पदस्य तु जीवो जन्तुर्जन्यः शरीरी शरीरनृत्तनुमान् चेतनश्चैतन्यमित्यादिपर्याया वाचकध्वनयो जवन्ति तस्मादपि / शरीरं तदर्थो न लवतीत्यर्थः // 7 // अथ चार्वाकमतमुपसंहरन्नाहआत्मव्यवस्थितेस्त्याज्यं ततश्चार्वाकदर्शनम् / पापाः किलैतदानाषाः सध्यापारविरोधिनः॥॥ आत्मेति-ततः पूर्वोक्तहेतुसमूहतः / आत्मव्यवस्थितेः श्रात्मा जीवस्तस्य या व्यवस्थितिः शास्त्रोक्तस्वस्वरूपमर्यादायां स्थापनं तस्याः सिधेः निष्पत्तितः पूर्वोक्तयुक्तिन्निः सिचत्वादिति हेतोः। चार्वाकदर्शनं सर्वजदिनास्तिकमतं /
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy