SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ R श्रध्यात्म- नियमातोरित्यर्थसंगतिः। अतश्चैतन्ययुक्तत्वेन तस्याः सिद्धिः, अन्यथा स्वस्वरूपेण साऽविषयेति दर्शयति-तस्या बुधेः सारः सिद्धिनिश्चितस्वरूपग्रहणशक्तिः। अविषया विषयग्रहणेऽक्ष्मेत्यर्थः॥ 105 // सटीकः यद्यत्र प्रपञ्चस्य कर्तृत्वे प्रकृति परिहृत्य पुरुषरूपे हेतुत्वे स्वीकृते सत्यघटनामाह॥१३॥ 18 हेतुत्वे पुंस्प्रकृत्यर्थेन्जियाणामतिनिर्वृतिः / दृष्टादृष्टविनागश्च व्यासंगश्च न युज्यते // 106 // हेतुत्व इति-अत्र पुरुषे हेतुत्वे कारणत्वे वा साध्यत्वे सति / पुस्प्रकृत्यर्थेन्ड्रियाणां पुमानात्मा, प्रकृतिर्माया, अर्थाः शब्दादिकाः, इन्जियाणि श्रोत्रादीनि, एतेषामतिनिवृतिः अत्यन्तव्यावृत्तिः। च पुनः। दृष्टादृष्टविनागः दृष्टं लौकिकत्वं अदृष्टं च लोकोत्तरत्वं तयोर्विजागो नेदः। च पुनः। व्यासंगः कार्यान्तरत्यागेनैकपरत्वे श्रासक्तिः। प्रोक्तपदार्या श्रात्मन श्रात्मीया न सन्ति, अतः पुंसि न युज्यते न युक्तमित्यर्थः॥१०६॥ अथ श्लोकपञ्चकनाहंकारस्वरूपतो बुऽर्जगत्कर्तृत्वं दर्शयतिस्वप्ने व्याघ्रादिसंकल्पान्नरत्वाननिमानतः। अहंकारश्च नियतव्यापारः परिकल्पते // 10 // स्वप्न इति-स्वप्ने स्वप्नो निजागतमनोज्रान्तिस्तस्मिन् / व्याघ्रादिसंकल्पात् व्याघ्रः सिंहः श्वापदविशेषो वा स आदियस्य, श्रादिपदात्सादयो ग्राह्याः, तस्यासतोऽपि यः संकटपोऽयं व्याघ्रो मां व्यापादयिष्यति इत्येवंरूपो मनसो व्यापारस्तस्मात् / यथा जयादिमान् नवति / तथैव नरत्वाननिमानतः नरत्वं पुंस्त्वं तस्याननिमानोऽज्ञानं तस्मात् / नियतव्या // 13 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy