________________ PACL पारः नियतो निश्चितो नित्यो वा व्यापार उत्पादनादिक्रिया यस्य स तथा। ईदृशोऽहंकारो महत्तत्त्वपरिणामः स प्रपञ्चटू कृदपि पुंसि परिकपते आत्मन्युपर्यत इत्यर्थः // 10 // तन्मात्रादिक्रमस्तस्मात्प्रपश्चोत्पत्तिहेतवे / इत्थं बुद्धिर्जगत्की पुरुषो न विकारजाक् // 17 // तन्मात्रेति-तस्मात्पूर्वदर्शिताहंकारतः तन्मात्रादिक्रमस्तन्मात्रः शब्दादिपञ्चकः स आदिर्यत्र स तन्मात्रादिः, आदिपदादधीन्जियपञ्चकः कर्मेन्द्रिय पञ्चकः नूतपञ्चकश्च ग्राह्यः, तस्य यः क्रम उक्तरूपपरिपाटी / प्रपञ्चोत्पत्तिहेतवे प्रपञ्चः संसारस्तस्य योत्पत्तिजन्मादि तस्य हेतवेऽर्थाय लवति / इत्थममुना प्रकारेण / जगत्की जगतो रचनाकारिणी बुद्धि वति / अतः पुरुष आत्मा निर्विकारजाक न कर्तृत्वनोक्तृत्वादिविकारजावं जजतीत्यर्थः॥ 10 // 6 पुरुषार्थोपरागौ छौ व्यापारावेश एव च / अत्रांशो वेद्यहं वस्तु करोमीति च धीस्ततः // 10 // | पुरुषेति-अत्र सर्वस्मिन् व्यापारावेशे व्यापारः प्रवृत्तिरुत्पादनादिक्रिया इति यावत् तस्यावेशः समारंजव्याप्तिस्त-18 स्मिन् / एव निश्चयेन / पुरुषार्थोपरागौ पुरुष आत्मा तस्यार्थस्तत्प्रयोजनं उपरागश्च या प्रतिबिंब वा तौ धावेव कर्तारौ जवतः। तत उक्तकारणतः। अंशः पुरुषांशो जीवात्मा अहं वस्तु पदार्थ वेनि ततश्च करोमि विदधामीत्येवंप्रकारा धीवुधिर्भवतीत्यर्थः॥१०॥ चेतनोऽहं करोमीति बुझेर्नेदाग्रहात्स्मयः। एतन्नाशेऽनवछिन्नं चैतन्यं मोद इष्यते // 110 // चेतन इति- अहं चेतन आत्मरूपः करोमि इत्येवमजेदमतिर्नवति / कुतः? बुद्धेः मनसः सकाशादात्मनो नेदान E%AARSRECEASCASAMA OSCHOOL