SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्म सारः सटीका // 14 // || हात् जेदस्य जिन्नत्वस्याग्रहादविज्ञानात् / स्मय उक्तरूपोऽहंकारः स्यात् / एतन्नाशे एतस्याहंकाररूपज्ञानस्य नाशे विनाशे त सति / अनवचिन्नं निरन्तरं सनातनस्वजावस्थं / चैतन्यं अवशिष्टं / तदेव मोक्षः कैवल्यं / इष्यते प्रोच्यते इत्यर्थः॥११॥ उक्तार्थहेतुं विशदीकुर्वन्नाहकर्तृबुझिगते फुःखसुखे पुंस्युपचारतः / नरनाथे यथा भृत्यगतौ जयपराजयौ // 111 // कर्तृबुद्धिगते इति-कर्तृबुद्धिगते करोतीति की सा चासौ बुधिश्च कर्तृबुधिस्तां गते प्राप्ते ये ते तथाविधे / दुःखसुखे दुःखं प्रतिकूलतया वेदनीयश्चित्तधर्मः कष्टमिति यावत् सुखं च चेतसोऽनुकूलतया वेदनीय आह्वादरूपश्चित्तधर्मः ते / उपचारतः आरोपतः कल्पनात इति यावत् पुंसि निर्विकृतस्वन्नाव श्रात्मनि स्यातां / यथेति दृष्टान्ते यथा येन है प्रकारेण / नृत्यगतौ नृत्याः सेनापत्यादयः सेवकास्तान् गतौ प्राप्तौ।यौ जयपराजयौ जयः शत्रूणां परास्तीकरणं पराजयश्च द्र स्वस्य पराजवप्रापणं तौ धौ / नरनाथे राझि उपचारतः स्यातां तदिति // 111 // कर्ता जोक्ता च नो तस्मादात्मा नित्यो निरञ्जनः।अध्यासादन्यथाबुद्धिस्तथा चोक्तं महात्मना // 11 // ___ कर्तेति-तस्मात्पूर्वोक्तहेतुतः / श्रात्मा चेतनः। कर्ता शुन्नाशुनक्रियाणां निष्पादकः / च पुनः / नोका तासां साक्षात्फलजोगी। नो नैवास्ति / बुस्युदितप्रतिबिंबघारा तु नुक्ते / तथा स नित्यो न कदाचिदपि विकृतस्वन्नावः / तथा स निरञ्जनः सकलकर्ममलविरहितोऽक्रियत्वेन निर्बन्धत्वात् / तर्हि मुःखितोऽहमिति ज्ञानं कुतो जायत इत्याह-अध्यासात् टू // 14 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy