SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मितादात्म्य प्रवर्तनविशमा मुनिपुण ROSECRECORRECIM रूपः पटः तस्माघ्यावृत्तत्वात् घटस्य पटोऽपि स्वत्यागपर्यायत्वेन स्वकीय एवेत्यर्थः / अयं जाव:-ये स्वसंबन्धत्वेन | |त्यक्ताः सन्ति तेषु यस्त्यागः स तु स्वकीयोऽतः स्वत्यागस्वनावेन परपर्यायाः स्वकीयाः त्यागरूपसंबन्धेन स्वस्मिन संबछा अतस्तेऽपि स्वपर्याया इत्यर्थः॥६१॥ ननु परपर्यायाषां स्वस्मिन्ननेदसंबन्धो न दृश्यते तर्हि कथं स्वत्वं वक्तुं शक्यमित्याशंकां परिहरन्नाहअतादात्म्येऽपि संबन्धव्यवहारोपयोगतः / तेषां स्वत्वं धनस्येव व्यज्यते सूक्ष्मया धिया // 6 // अतादात्म्येऽपीति-यद्यपि परपर्यायाणां स्वस्मिन् अतादात्म्येऽपि स एव जीवादिः परमाएवादिर्वा आत्मा स्वरूपं यस्य स तदात्मा तनावस्तादात्म्यं, न तादात्म्यमतादात्म्यं तस्मिन् अतद्रूपत्वे सत्यपि परपर्यायाणां / संबन्धव्यवहारोपयोगतः संबन्धः अन्नेदरूपसंसर्गः तद्रूपो यो व्यवहारः प्रवर्तन विशेषः स एव तस्य वा उपयोगः प्रयोजनं कार्यमिति यावत् तस्मात् / तेषां परपर्यायाणां / स्वत्वं स्वस्वरूपत्वं / सूक्षया धिया सुनिपुण्या सूमनावग्राहिण्या बुध्ध्या / व्यज्यते प्रकटतया दृश्यते / श्व यथा धनिनां विषये धनस्य संबन्धो दृश्यते तथेत्यर्थः // 6 // अथैकत्वं पृथक्त्वं च पर्यायाणां साधूदाहरणेनैकाधारे दशयन्नाहपर्यायाः स्युर्मुनेनिदृष्टिचारित्रगोचराः। यथा जिन्ना अपि तथोपयोगास्तुनो ह्यमी // 3 // पर्याया इति-यथा येन प्रसिधानत्वादिनेदेन / मुनेः साधोः / ज्ञानदृष्टिचारित्रगोचरा ज्ञान सामान्य विशेषात्मक.१ अत्र यो दृश्यमानो भेदोऽस्ति सोऽस्तित्वेन, स्वत्वसंबन्धस्तु नास्तित्वेन ज्ञेयः / परेषां नास्तिता स्वस्मिन्नभेदेन संबद्धास्तीति ज्ञेयम्, AAAAACARAL
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy