SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: सटीका // ए॥ वस्तुग्राहिबोधः / अत्र दर्शनमपि ज्ञानत्वेनैव विवक्षितमतो न पृथगुक्तं / दृष्टिश्च जिनोक्तिषु रुच्यात्मकं सम्यग्दर्शनं / / ताहितीयप्रब चारित्रं च परजावत्यागपरिणतिरूपा विरतिः, तान्येव गोचरो विषयः प्रवर्तनस्थलं वा येषां ते तथाविधा ज्ञानदर्शनचारित्रविषया इत्यर्थः / पर्याया ज्ञानादीनां विषये या आत्मनो रसिकता तस्या ये केवलिबुध्ध्या कहिपता निर्विजागा अंशा इति यावत् / निन्ना ज्ञानादिविजागेन प्रस्फुटिता अन्या इति यावत् / स्युनवेयुः / तथापि एवं सत्यपि / हि निश्चयेन / तथा तेन प्रकारेण ज्ञानाद्येकतमस्य मुख्योपयोगत्वप्रकारेण एकस्यैव ज्ञानादेरन्यतमस्य वस्तुनोऽमी जवन्ति / उपयोगाऽपयोगस्यानिन्नत्वात् इत्यर्थः॥ 63 // यदि त्रयाणामेकस्मिन्ननेदो न स्वीक्रियते तदा बाधकमाहनो चेदनावसंबन्धान्वेषणे का गतिर्नवेत् / श्राधारप्रतियोगित्वे विष्ठे न हि पृथग्योः // 6 // नो चेदिति चेद्यदि परत्वेन व्यपदिष्टाः कथंचिदपि स्यकीया न नवेयुस्तहि / अनावसंबन्धान्वेषणे न लावो विद्यमानता अनावस्तस्य यः संबन्धः संयोगस्तस्य यदन्वेषणं गवेषणं तस्मिन् / का गतिः क आश्रयः। नवेत् स्यात् / यथा| घटानावसंबन्धो घटे तावन्न तिष्ठेत् , तस्य जावाधारत्वात् , घटानवगाढजूतलेऽपि यदि न तिष्ठति तर्हि स क नुतिष्ठतु। अतोऽजावस्य स्थितिं दर्शयति-आधारप्रतियोगित्वे आधारो नूतलादिः प्रतियोगी च घटादिस्तनावस्तत्त्वं तस्मिन् / दिष्ठे पयोर्विषये तिष्ठतीति विष्ठं तस्मिन् सति। संबन्धो प्योराधारप्रतियोगिनोः पृथग् जिन्नोन हि तिष्ठति, श्राधारे घटाऽजावतया प्रतियोगिनि च घटाऽजावस्याऽजावतया इति प्योर्विषयेऽस्ति, संबन्धस्य विष्ठत्वात् इत्यर्थः // 6 // // 4 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy