SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रथमप्रबधः श्रध्यास्म सार: सटीक MARA अयं संसारो महालयंकरसमुञोऽस्तीति चिन्तनीयमित्याहइतः कामौर्वाग्निवलति परितो पुःसह इतः, पतन्ति ग्रावाणो विषयगिरिकूटाहिघटिताः। इतः क्रोधावर्तो विकृतितटिनीसंगमकृतः, समुझे संसारे तदिह न नयं कस्य जवति // 7 // श्त इति-हे प्राणिन् तत्तस्मादनन्तरवक्ष्यमाण जयस्य विद्यमानत्वात् / इहास्मिन् संसारे जवरूपे समुफे सागरे तोयधाविव कस्य जयं न जवति? अपि तु सर्वस्य विवेकिनो नवतीत्यर्थः। कीदृशे तस्मिन् ? इत एकतो यदा दृशौ प्रसारयामस्तदा / दुःसहो दुःखेन सह्यत इति तथा / कामौर्वाग्निः कामो मदनः स एवौर्वाग्निर्वमवानलः / परितः सर्वतश्चतुदिनु / ज्वलति दीप्तः सन् दहति / यथा समुझे वडवानलो जलशोषणादिना संतापहेतुस्तथा नवे परमशमसुखशोषणः कामो वर्तत इत्यर्थः। इतोऽन्यतः। विषयगिरिकूटाविघटिताः विषयाः शब्दादिपञ्चविधास्त एव पुर्खध्यत्वेन गिरयः पर्वतास्तेषां यः कूटः शृंगं विषयोफेक इति यावत् तस्माविघटितात्रुटिता विश्लिष्टा इति यावत् / ग्रावाणो महापाषाणखमा दृढासक्तिरूपाः। पतन्ति व्याघातहेतवो जवन्ति / यथा समुझे गन्तां पतत्पर्वतप्रस्तरा भनेकोपज्वहेतवस्तथा संसारपरतीरे व्रजतां विषया व्याघातहेतवो नवन्ति, विषयिणां जवस्य पुर्खध्यत्वात् / तथा इतोऽन्यत्र प्रदेशे। विकृतितटिनीसंगमकृतो विकृतिर्विकारः स्वजावत्याग इति यावत् सैव तटिनी नदी तस्या यः संगमः संश्लेषस्तेन कृतो निष्पादितः। क्रोधावर्तः क्रोधः कोपस्तद्रूपो यथावर्तो जलनमःपुनः पुनस्तदावेशः स विद्यते / यथा समुझे नद्यावर्तः प्रयाणजंगकृत् तथा| नवतीरगमने क्रोधोदयो विघ्नकृत् शेयः / जवे निवसतां तु क्रोधो जवत्येव / श्रत एनिवस्य जयंकरतेत्यर्थः // 7 // // 1 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy