________________ जवोऽग्निरेवेत्याहप्रियाज्वाला यत्रोहमति रतिसंतापतरखा, कटाक्षान् धूमौघान् कुवलयदलश्यामलरुचीन् / / अथांगान्यंगाराः कृतबहुविकाराश्च विषया, दहन्त्यस्मिन् वह्रौ नववपुषि शर्म क्व सुलनम् // 18 प्रियाज्वालेति-हे श्रात्मन् अस्मिन् दृश्यमाने / जववपुषि जवः संसारः स एव वपुः शरीरं यस्य स तथा तस्मिन् / वहौ हुतनुजि संसाररूपेऽग्नावित्यर्थः / शर्म सुखं / क्व कुत्र / सुखनं सुखेन खन्यत इति तथाऽस्ति ? न कुत्रचिदि. त्यर्थः। यत्र नववह्नौ / रतिसंतापतरखा रतिर्नोगालिसाषः सैव संतापो महत्युष्णता तेन तरसा चपला विस्तीर्णा वा। प्रियाज्वाला प्रिया प्रमदा स्त्री सैव ज्वाला उन्नतोर्ध्वशिखा, विकारप्राचुर्योत्पादकत्वेन ज्वालोपमा / कुवलयदूखश्यामलरुचीन कुवलयानि श्यामकमलानि तेषां यानि दलानि पत्राणि तत् श्यामला कृष्णा रुचिः कान्तिर्येषां ते तथा तान् / कटाक्षान् स्त्रीणां विकूणितनेत्रप्रान्तान् तद्रूपानिति यावत् / धूमौघान् धूमस्याग्निविकारस्यौघान् समूहान् / उघमति मुञ्चति श्रान्ध्यं करोतीत्यर्थः स्त्रीहक्सौन्दर्यमोहिता आन्ध्यं लजन्त एवातः कटाक्षाणां धूमोपमा। अथानन्तरं / कृतबहुविकाराश्च कृतो विहित उत्पादितो बहुविधो विकारो यैस्ते तथा / विषयाः पूर्वोक्ता इष्टानिष्टशब्दादयः तद्रूपाः / अंगारा निर्धूमाग्नयः। अंगानि श्रोत्रादीन्जियगणरूपदेहावयवान् / दहन्ति जस्मीकुर्वन्ति इति // 10 // संसारः सूनास्थानमेवेत्याहगले दत्वा पाशं तनयवनितानेहघटितं, निपीड्यन्ते यत्र प्रकृतिकृपणाः प्राणिपशवः। SASURA