SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमप्रबंधः अध्यात्म सारः सटीकः नितान्तं पुःखार्ता विषमविषयैर्घातकनटै-नवः सूनास्थानं तदहह महासाध्वसकरम् // // गल इति-हे जीव तत्तस्मात् वक्ष्यमाणस्वरूपतः। अहह असमंजसं महाऽघटितमिति यावत् / जनः संसारः स एव / महासाध्वसकर सूनास्थानं महत् साध्वसं जयं करोतीति महासाध्वसकरं सूनाया हिंसायाः स्थानमाश्रयजूतं वर्तते। यत्र सूनास्थाने / तनयवनितास्नेहघटितं तनयः पुत्रो वनिता च स्त्री तयोर्यः स्नेहो रागस्तेन तंतुसमूहजूतेन घटितं रचितं। पाशं निविमरड / गले ग्रीवायां / दत्वा क्षिप्त्वा बद्धेति यावत् / प्रकृतिकृपणाः प्रकृत्या स्वजावेन कृपणास्तुला दाना वा, असारेऽपि पदार्थे बचनिविममोहत्वात् / प्राणिपशवः प्राणिन एव जीवा एव पशवोऽजैमकादिजन्तवः / नितान्तमतिशयेन / दुःखार्ता सुखैर्नानाविधपीमाजिरार्ताः पीमिताः सन्तः / विषमविषयविषमा अतिजयंकरपुःखफखदा विषयाः पूर्वोक्तास्तैः तद्रूपैः / घातकटैःनन्ति विनाशं कुर्वन्तीति घातकास्ते च ते नटाश्चेति समासः तैः कनिः। पीड्यन्ते व्यापाद्यन्ते बहुन्निर्जन्ममरणैरित्यर्थः // ७ए / जवो राक्षस एवेति चिन्तनीयमित्याहअविद्यायां रात्रौ चरति वहते मूर्ध्नि विषमं, कषायव्यालौघं क्षिपति विषयोस्थीनि च गये / महादोषान् दन्तान् प्रकटयति वक्रस्मरमुखो, न विश्वासार्होऽयं भवति जवनक्तंचर इति // अविद्यायामिति-जोःप्राणिन् अयं वक्ष्यमाणस्वरूपः। जवनक्तंचरो जव एव नकं रात्रौ चरति चमतीति नकंचरो LOCAGAR // 15 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy