SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कार्यात कापायवतामेव नवाजुदेणंद कपायव्याखौ RESTAURUSISUS: Ostoster राक्षसो वर्तते, राजरंकादिसर्वस्य जनकत्वात् / इति श्रतो हेतोः। विश्वासार्हो विश्वासःप्रतीतिस्तस्य योग्यःन जवति। कुतः१ यतः अविद्यायां न विद्याऽविद्या तस्यामज्ञानदशारूपायां / रात्रौ निशायां / चरति स्वेष्ठया भ्रमति / दुष्टानामन्धकार एवेष्टसाधकः, श्रतोऽज्ञानरूपरात्रिचरत्वमुक्तं / तथा मूर्ध्नि मस्तके / विषममनुसार्यविषवेगं / कषायव्यालौघं कषायाः क्रोधादयस्त एव व्याला नुजंगमास्तेषामोघं समूहं / वहते धरति / कषायवतामेव नवो दुःखदः। तथा विषयास्थीनि विषयाः पूर्वोक्तास्तद्पाण्यस्थीनि कीकसमालाः। गले ग्रीवायां / दिपति परिदधाति / विषयप्रियाणामेव जवो गखे पतितः। तथा महादोषान् महान्तश्च ते दोषाश्च जीवहिंसामहारंजपरदारगमनादिका नरकादिप्राप्तिफखास्तान् तद्रूपान् / दन्तान् दशनान् / प्रकटयति विकृतरूपदर्शनाय मुखं विदार्य दर्शयतीत्यर्थः / कथंजूतः सः? वक्रस्मरमुखः वक्र विकृताकारं जयानकमिति यावत् विषमस्वजावत्वात् , स्मरः कंदर्पः स एव मुखं वदनं यस्य सः / श्रनदयाद्यनाचाराचरणे काम एव मुख्यहेतुरिति तस्य मुखोपमा / तथोक्तरूपो नवनिशाचरो विश्वासार्हो न भवतीत्यर्थः॥०॥ जवो जयंकराऽटवीति चिन्तनीयमित्याहजना लब्ध्वा धर्मअविणलवनिदां कथमपि, प्रयान्तो वामादीस्तनविषमपुर्गस्थितिकृता / विबुंट्यन्ते यस्यां कुसुमशरनिदेन बखिना, नवाटव्यां नास्यामुचितमसहायस्य गमनम् // 1 // जना इति–नो विवेकिन् अस्यां वक्ष्यमाणस्वरूपायां / जवाटव्यां नव एवाटवी नूरिफुःखोपज्वश्वापदादिव्याघातमयत्वादरण्यं तस्यां / असहायस्य श्रुतसुकृतादिसार्थविरहितस्य / गमनं प्रयाणकरणं / उचितं न सुखकृन्न जवति / /
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy