________________ 26 अध्यात्मसारः सटीकः // 13 // 498A-% A4% AR कुत? यतः यस्यां जवाटव्यां / जना नव्याः। कथमपि महता कष्टेन तपोदानशीखपरीषदादिकष्टकरणेन / धर्मविणल- प्रथमच वनिक्षां धर्मो व्रतपालनादिः स एव विणं धनं तस्य खवोऽशस्तद्रूपां निदां कांचित्कदाचित् / खब्ध्वा प्राप्य / प्रयान्तः प्रयाणं कुर्वन्तः सन्तः / वामादीस्तनविषमर्गस्थितिकृता वामे मनोहरे अक्षिणी नेत्रे यस्याः सा वामाक्षी स्त्री तस्याः स्तन एव विषमो जेतुमशक्यो मुर्गः प्राकारस्तस्मिन् स्थितिर्निवासस्तं करोतीति स तथा तेन / बखिना समर्थेन / कुसुमशरजिलेन कुसुमानि पुष्पाणि तान्येव शरा बाणा यस्य स काम इति यावत् स चासौ निलो म्लेचस्तेन / विलुंव्यन्से विशेषेण धर्मधनरहिताः क्रियन्ते / अत्रोपनयः स्वधियाऽन्यूह्यः / अत्र संसारे मुमुगुणा कंदर्पत्नीतेन समुदाय एव विहर्तव्यमिति सूचितम् / इति // 1 // संसारः कूटघटनात्मकत्वेन मिथ्यारूपोऽस्तीति चिन्तनीयमित्याह| धनं मे गेहं मे मम सुतकलत्रादिकमतो, विपर्यासादासादितविततःखा अपि मुहुः। जना यस्मिन् मिथ्यासुखमदभृतः कूटघटना-मयोऽयं संसारस्तदिद न विवेकी प्रसजति // 2 // धनमिति-श्रयं दृश्यमानः / संसारो जवः / कूटघटनामयः कूटोऽयथार्थो वस्तुस्वजावप्रसादकः कृत्रिमन्नावस्तस्य या घटना रचना स्वरूपनिष्पत्तिरिति यावत् / तन्मयस्तद्रूपोऽस्ति / तत्तस्मात्कारणात् / विवेकी विवेकस्तत्त्वातत्त्ववि-IN चारोऽस्ति यस्य स तथा / इहास्मिन् नववासे / न प्रसजति नासतो नवति / इह व ? यस्मिन् संसारे। जना मनुष्याः / धनं एतद्रविणं / मे ममास्ति / गेहं एतत्सदनं / मे मम वर्तते / एतत् सुतकलत्रादिकं सुतः पुत्रः कलत्रं च स्त्री दा MI-K