SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ CHINCREASEARC दिकं / श्रादिपदादश्वादिकं गृह्यते / मम विद्यते / श्रत उक्तरूपात् / विपर्यासात् बुद्धिवपरीत्यात् / मुहुर्जूयो नूयः। श्रासादितविततदुःखा श्रासादितानि प्राप्तानि विततानि विस्तीर्णानि दुःखानि कष्टानि यैस्ते तथाविधाः सन्तः। तथापि मिथ्यासुखमदनृतो मिथ्याऽसदविद्यमानं स्वविकटपसंकहिपतं मृगतृष्णावदसत्यमिति यावत् तादृशं यत्सुखं सातलक्षणं तेन यो मदः सुखित्वानिमानस्तं बिन्नति धारयन्ति येते तथाविधाः सन्तो जवे वसन्ति / श्रसुखेऽपि ममतावशतः 4 सुखत्वेन ब्रान्ता इत्यर्थः॥२॥ जवो बन्दिगृहमिति जावनीयमित्याह| प्रियानेहो यस्मिन्निगडसदृशो यामिकनटो-पमः स्वीयो वर्गो धनमनिनवंबन्धनमिव / मदामेध्यापूर्ण व्यसनबिलसंसर्गविषम, जवः कारागेहं तदिह न रतिः कापि विकुषाम् // 3 // प्रियास्त्रेदशति-तत्ततो वक्ष्यमाणहेतोः।नवः संसार तद्रूपं। कारागेहं कारायै कृतापराधानां निरोधनार्थ गेहमागारं। अथवा कारैव गेहं / अस्तीति हे प्राणिन् त्वं जानीहि / तत्तत एव / इहास्मिन् नवे / विपुषां विधांसः कृत्याकृत्यविवेकपंमि तास्तेषां / वापि कुत्रापि / रतिः प्रमोदः। न जवति / इह कीदृशे? यस्मिन् नवकारागृहे / प्रियास्नेहः प्रिया वजना ततस्यां यः स्नेहो रागः सः। निगमसदृशो निगमो बन्धनश्रृंखला तेन सदृशस्तुस्यो नवति, ततः पलायितुं न शक्नोति इति प्रियास्नेहस्य निगमोपमा। तथा स्वीयो वर्ग आत्मीयो वर्गः पुत्रादिपरिवारः। यामिकनटोपमः यामे प्रहरे रक्षकतया ते जाग्रतस्तिष्ठन्ति ये ते यामिकास्त एव जटाः सुजटास्त एवोपमा यस्य स तथा / परिवारेण वेष्टितत्वान्न निर्गन्तुं शक्नो-15 CARA-PRASAAR
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy