________________ अनन्तराधिकारेऽध्यात्मजन्मजूमिजूता दलत्यागरूपा शुधिरुका / तस्यां जातायां सत्यां नवस्वरूपस्य यथार्थप्रतिलासः स्यादिति जवस्वरूपचिन्तनमाह तदेवं निर्दनाचरणपटुना चेतसि जव-खरूपं संचिन्त्यं क्षणमपि समाधाय सुधिया। श्यं चिन्ताऽध्यात्मप्रसरसरसीनीरलहरी, सतां वैराग्यास्थाप्रियपवनपीना सुखकृते // 6 // तदेवमिति-तत्तस्मात् ज्ञातदनदोषत्वात् / निर्दलाचरणपटुना निर्दैनं दंजरहितं यधर्मस्याचरणं सेवनं तस्मिन् पटुनिपुणः कुशल इति यावत् यः स तथा तेन / सुधिया सुष्टु शोजनमात्महितं ध्यायति विचारयति यः स तथा तेन / एवं वक्ष्यमाणप्रकारेण / क्षणमपि स्तोककालमपि। मुहूर्तादिप्रजूतकालं यावञ्चिन्तयितुमसमर्थेन क्षणमपि चिन्तनीयमिति झापयितुमपिशब्दः। जवस्वरूपं नवस्य चतुर्गतिरूपसंसारस्य स्वरूपं जन्मजरा विपदादिमयं / चेतसि मनसि / समाधाय सं सम्यक्प्रकारेणाधाय स्थापयित्वा विचारेण गृहीत्वा / संचिन्त्यं सम्यक् सूक्ष्मालोचनेन विनावनीयं / इयं चिन्ताऽनन्तरसूचिता जवस्वरूपात्मिका विचारणा / अध्यात्मप्रसरसरसीनीरखहरी अध्यात्मानुगतो यः प्रसर उन्नवो विस्तारो वा तत्पत्तिरिति जावः / स एव सरसी खध्वी तटाकी तस्या नीरलहरी जलतरंगरूपा वर्तते / कस्मै ? सुखकृते परमझानानन्दोत्पत्तये / केषां? सतां महापुरुषाणां / कथंजूता? वैराग्यास्थाप्रियपवनपीना विरागस्य जावो वैराग्यं संसारौदासीन्यं तस्य या श्रास्था चिरस्थायिस्थैर्य तद्रूपो यः प्रियो रुचिरः पवनो मरुत्तेन पीना पुष्टा सती सुखदा जवतीत्यर्थः॥ 6 //