SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: सटीका CRACROREA सुतरामतिशयेनाहपः स्तोकः सोऽपि / नोचितो ना) जवति, कर्तुमिति शेषः। तत्र दृष्टान्तमाह-सिन्धुं समुझाखंघयताम- प्रथमप्रबंधः तिक्रम्य गष्ठतां / पोतस्य प्रवहणस्य / विखेशोऽपि श्व स्वल्पविषमपि यथा / यथा समुत्रमुत्तरता किंचिलिषवदपि प्रवहणं जखधौ निमकानहेतुर्भवति तथाऽध्यात्मविषये स्वरूपोऽपिदंन श्रात्ममाखिन्यं समुत्पाद्य जवपाताय जवतीत्यर्थ॥७॥ ___दनलेशोऽपि महल्यादेः स्त्रीत्वानर्थ निवन्धनम् / अतस्तत्परिहाराय यतितव्यं महात्मना॥ 5 // // इति दंनत्यागाधिकारः // 3 // दंजखेशोऽपीति-दंनस्य शनवृत्तेर्लेशोऽप्यंशमात्रोऽपि / मङ्ख्यादेः मलीनाथजीवो महाबखनृपः स श्रादिर्यस्य स . श्रादिशब्देन पीठमहापीउप्रनृतयो ग्राह्याः तथा तस्य / स्त्रीत्वानर्थनिबन्धनं स्त्रीत्वं स्त्रीगोत्रबन्धस्तदेवानिष्टत्वादनर्थः पारवश्यहेतुत्वात् , तस्य निबन्धनं कारणं जातं / अतोऽस्माद्दर्शितहानिकारणात् / महात्मना शिष्टेन धर्मफलमिलता जनेनेति यावत् / तत्परिहाराय तस्य दंजस्य परिहारस्त्यागस्तस्मै / यतितव्यं उद्यमपरेण जाव्यं / यत उक्तम्-"पृष्ठतः सेवयेदक जठरेण हुताशनम् / स्वामिनं सर्वनावेन परखोकममायया // 1 // तनोजनं यद्गुरुदत्तशेष सा प्राज्ञता या न करोति पापम् / तत्सौहृदं यत् क्रियते परोदे दंविना यः क्रियते स धर्मः॥॥" इति // 15 // // इति दलत्यागाधिकारः॥३॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy