SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ SLOGA SASASI स्वरूपस्य अर्थः प्रयोजनमस्त्यस्येति तथा तेनात्मस्वरूपेब्रुना। अनर्थनिबन्धनं अनर्था मायिनामप्यनिष्टा नरकादिकुःखोपवास्तेषां निबन्धनं कारणं / दंनो मायावृत्तिः / त्याज्यः परिहार्यः / कुतः 1 जुजूतस्य यथार्थ सरलाशयस्य / शुधिः पापकर्मक्षयः / स्यानवेत् / इत्येवं / आगमे सिधान्ते / प्रतिपादितमुक्तं / इति // 12 // आगमोक्तमेवाह| जिनैर्नानुमतं किंचिन्निषिडं वा न सर्वथा / कार्ये जाव्यमदनेनेत्येषाा पारमेश्वरी // 3 // जिनैरिति-जिनैस्तीर्थकृतिः। किञ्चित् किश्चनमात्रमपि कार्य अहिंसादिकं / सर्वथा सर्वप्रकारेणैकान्तेनेति यावत् / / नानुमतं इदं कर्तव्यमेवेति नानुज्ञातं / वाऽथवा / किञ्चिदपि आधाकर्मादिकं / न निषिचं सर्वथैकान्तेन न निवारितं | एतन्नैव कर्तव्यमित्येकान्तेन नोक्तं / तर्हि जिनैः किं निर्दिष्टमित्याह-कार्ये कर्तव्ये समुत्पन्ने सति, तदा निषिधमनुज्ञातं वा कुर्वता / श्रदंलेन सरलाशयेन जाव्यं कपट नाचरितव्यं / इत्येषाऽनन्तरोक्तप्रकारा / पारमेश्वरी परमेश्वराणां जिनेश्वराणां संबन्धिनी / श्राज्ञा श्रागमोक्तवाणी वर्तत इत्यर्थः॥ 3 // अथ श्लोकषयेन परमार्थकथनपूर्वकमुपसंहरतिअध्यात्मरतचित्तानां दंनः खल्पोऽपि नोचितः। निलेशोऽपि पोतस्य सिन्धुं खंघयतामिव // 4 // अध्यात्मरतचित्तानामिति-अध्यात्मविषये रतमासक्तं चित्तं मनो येषां ते तथा तेषां / दंनः कपटं / स्वस्पोऽपि
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy