________________ नर्णत्वं तस्मात् तन्निष्पापादकसाधनं तस्य यत् साम्राज्य योग्यत्वं तदपि / नाशकार चतुर्थेप्रवं. अध्यात्म-18 वेनेति यावत् सिद्धं यत्तत् स्वाजाविकमपि / नव्यत्वं मुक्तेर्योग्यत्वं तदपि / नाशकारणसाम्राज्यात् नाशाय स्वस्यादर्श- सारः नतायै कारणं कार्योत्पादकसाधनं तस्य यत् साम्राज्यं परब्रह्मत्वनिष्पादनसम्यक्त्वप्राप्त्यादिसामर्थ्यवत्कारणतायाः संपू. सटीका त्वं तस्मात् तन्निष्पादितत्वात् / विनश्यन् अविद्यमानत्वं प्राप्नुवन् / न विरुध्यते न दूष्यते, कारणत्वस्य संपूर्णत्वात् / // 12 // कृतकार्यत्वादित्यर्थः॥ 10 // aa नन्वेवं मोक्षयोग्यता नव्यानां, ते च जूयसा कालेन सर्वे गल्लेयुः, ततो जव्योछेदे मोदानावः। अथ ये न गल्छेयुस्तेन जव्यत्वं विफलमित्याशंकापनोदाय श्लोकष्येनाहनव्योछेदो न चैवं स्याहर्वानन्त्यान्ननाशवत् / प्रतिमादलवत् कापि फलाजावेऽपि योग्यता // 12 // नव्योछेद इति-जो जव्य एवं नवमुक्तप्रकारेण / गुर्वानन्त्यात् गुरुगरिष्ठ उत्कृष्टोऽष्टम इति यावत् स चासावननन्तश्च पठ्यसागराद्युपमानेनापि संख्यातुमशक्यः संख्या विशेष इति यावत् तन्नावो गुर्वानन्त्यं तस्मात् तत्परिमाणत्वात् जव्यानां / जव्योछेदो जव्यानामुछेदोऽनावः, संसारे इति शेषः। न स्यात् / नजोंशवत् ननस आकाशस्यांशा निर्विजागा जागास्ते यथाऽनन्ताः सन्ति ततस्तेषां पर्यन्तालावस्तषत् सर्वाकाशस्यावसानाजाववत् नव्यपर्यन्तालावोऽपि शेयः, अष्टमानन्तकस्य सर्वकालसमयेन्योऽपि अनन्तगुणत्वेन गरीयस्त्वात् / यथा सवांकाशांशाः सर्वेऽपि च कालसमया अष्ट8 मानन्तकेन संख्येयत्वादपर्यवसानास्तथा जव्या अपि अष्टमानन्तकेन संख्येयत्वादनुच्छेद्या इत्यर्थः / तथा क्वापि कस्मिंश्चि दपि नव्ये कदापि काले च / फवाजावेऽपि मोइफलानावे सति ये कदापि मोदं न यास्यन्ति तेषामपि जव्यानां / -64545 5 मानन्तकस्य सर्वकालमानास्तथा जव्या अपि अष्टमान कदापि मोदं न यास्थान