________________ जीवाजीवत्वजेदव चेतनऽव्ये एवासि। जव्याजव्यत्वयोनात्यर्थः // संबन्धोऽस्ति तत् / श्रनाद्यनन्तो न विद्यते आदिः प्रथमत्वस्य अन्तोऽवसानत्वस्य कालनियमो यस्य संबन्धस्य सोऽनाद्यनन्तोऽस्तीत्यर्थः // 126 // ननु समाने जीवत्वे जव्याजव्यत्वनेदः कथं नवेदित्याशंकापनोदायाहअव्यनावे समानेऽपि जीवाजीवत्वन्नेदवत् / जीवनावे समानेऽपि जव्याजव्यत्वयोनिंदा // 17 // अन्यजाव इति-हे ना ! यथा व्यनावे व्यत्वे / समानेऽपि सर्वेषु अव्येषु व्यत्वे समाने तुट्ये सदृश इति यावत् तस्मिन् सत्यपि / जीवाजीवत्वजेदवत् जीवाश्चाजीवाश्च तेषां नावो जीवाजीवत्वं तद्रूपो जेदः प्रकारस्तछत् / यथा व्यत्वं सर्वेषु, जीवत्वं तु एकस्मिन् चेतनभव्ये एवास्ति, अजीवत्वं पुनर्धर्माधर्माकाशपुजलकालव्येषु जवति तपदि-| त्यर्थः / तथैव जीवनावे जीवत्वे / समानेऽपि तुध्येऽपि / जव्याजव्यत्वयोर्जव्यत्वानव्यत्वपरिणामयोः। निदा जिद्यतेऽनयेति जिदा मोक्षगमन प्रति क्रमेण योग्यताऽयोग्यतानेदकारणं जीवेष्वस्तीत्यर्थः // 127 // नन्वेवं जव्यत्वं जीवस्य स्वाजाविक मोहे तन्नाशो विरुध्यते इत्याशंकापनोदायाहखाजाविकच नव्यत्वं कलशप्रागजाववत् / नाशकारणसाम्राज्याहिनश्यन्न विरुध्यते // 12 // स्वानाविकमिति-कलशप्रागनाववत् कलशो घटस्तस्य यः प्राकू स्वोत्पत्तेः पूर्वमन्नावः स्वाकारस्वरूपेणाविद्यमानत्वं मृगव्यत्वं / तच्च स्वानाविकं / तथापि नाशकारणसाम्राज्यात् स्वनाशकारणसामग्रीसामथ्योत् घटोत्पादककुलालादिप्राप्तेः घटकार्य समुत्पाद्य विनश्यन् यथा न विरुध्यते / तत् स्वाजाविकं च स्वजावेन सहजेन स्वकीयपारिणामिकना