________________ अध्यात्मसार: चतुर्थप्रबं. // 12 // कर्ता लोका चास्ति, तत् जीवोऽपि देहकर्मयुक् क्रियाफलनोग्यस्ति / ततः कुत उक्तदोषावकाशः ? सर्वत्र क्षेत्रकालादिषु सकर्मत्वात्संसारिजीवस्यानादिरेव कर्मबन्ध इत्यर्थः // 12 // / यच्चोतं जीवकर्मणोरनादिसंबन्धान्मोदो न स्यात्, तदयुक्तमित्याह थनादिसंततेर्नाशः स्याहीजांकुरयोरिव / कुक्कुट्यंमकयोः वर्णमलयोरिव वानयोः // 125 // अनादीति-बीजांकुरयोरिव यथा बीजं शाड्यादिकणः, अंकुरश्च तमुत्पाद्यस्तयोः पूर्वोक्तरीत्या संबन्धोऽनादिरपि नश्यति / तदिव जीवकर्मणोरपि / तथा कुक्कुय्यमकयोः कुक्कुटी ताम्रचूमी अंगकं च तजन्यं तयोरिव कुतश्चित्प्रयोगान्नश्यति तत् / तथा स्वर्णमलयोरिव काञ्चनमलसंयोग श्व यथा तीव्राग्निप्रतियोगेन नश्यति तदिव / वा विकटपार्थे / अनयोर्जीवकर्मणोः / अनादिसंततेः प्रवाहिकानादिसंबन्धस्य नाशः पृथग्नावः स्यात् तपःसंयमादिना जवतीत्यर्थः॥१२॥ कस्यैतन्नवतीति दर्शयति- .. जव्येषु च व्यवस्थेयं संबन्धो जीवकर्मणोः। अनायनन्तोऽनव्यानां स्यादात्माकाशयोगवत्॥१६॥ GII जव्येष्विति-श्यं पूर्वोक्ता बन्धमोक्षरूपा / व्यवस्था वस्तुस्वरूपस्थापनमर्यादा / जव्येषु नव्यत्वं मुक्तिगमनयोग्यत्व मनादिकपारिणामिकन्नाववत्त्वं तदस्ति येषां ते नव्या जीवविशेषास्तेषु बीजांकुरादिन्यायेन ज्ञेया / च पुनः। अजव्यानां न जव्या अजव्या उक्तलक्षणेच्यो विपरीता जीवविशेषास्तेषां तान् समाश्रित्येत्यर्थः / जीवकर्मणोः जीवकर्मसंतत्योः। संबन्धः संयोगः आत्माकाशयोगवत् यथात्मनः श्राकाशेन सह यत्र तत्र नवे मोके च सर्वत्र सर्वदाऽवगाहनया योगः // 12 //