SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ पउः प्रबं. अध्यात्म सारः सटीका --128 9560 ॥श्श्॥ SC-SUCk अथ संतापापहारित्वेन चन्धोपमया स्तौतिअध्यात्मामृतवर्षिभिः कुवलयोहासं विलासैर्गवां तापव्यापविनाशिनिर्वितनुते लब्धोदयो यः सदा / त तर्कस्थाणु शिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः सोऽयं श्रीजिनशासनामृतरुचिः कस्यति नो रुच्यताम्॥ अध्यात्मेति-स वक्ष्यमाणलक्षणः / अयं मद्वद्धिविषये प्रत्यक्षः / श्रीजिनशासनामृतरुचिः श्रिया सज्ज्ञानलदम्या युक्तं जिनशासनं जिनागमस्तदेवामृतरुचिः पीयूषकान्तिश्चन्त इति यावत् / कस्य सकर्णस्य / रुच्यतां रुचिन्नावं / नेति नैव / एति गन्नति ? अपि तु सर्वस्यैति / स कः ? यो जिनागमचन्द्रः / सदा सर्वदा उन्नयपदे, न त्वेकस्मिन् पहे। लब्धोदयः प्राप्तोदयः सन् / अध्यात्मामृतवर्षिनिरध्यात्मरूपं यदमृतं सुधा तर्षन्तीत्येवंशीलास्तैः / तापव्यापविनाशिनिस्तापो मनोवाक्कायविकारजः संतापस्तस्य यो व्यापः प्रसरस्तं विनाशयन्तीत्येवंशीलास्तैः / गवां किरणानां पड़े वाणीनां / विलासैः प्रकाशकबोलविशेषैः। कुवलयोसासं नूवलयविकाश, चन्छप कुमुदवनविकाशं / वितनुते विशेषेण विस्तारयति / तर्कस्थाणशिरःस्थितः तर्कः सन्न्यायः स एव स्थाणुः शंकरस्तस्य यहिरो मस्तकमविरुधवस्तुस्वरूपसाधकत्वेन प्राधान्यं तत्र स्थितो निविष्टःस्फारैःप्रधानतः।नय गमादिरूपैः। तारकैनवत्रादिसमूहै। परिवृतोवेष्टितइत्यर्थः। अथ सर्वनयस्थानगुणेन स्तौतिबौछानामृजुसूत्रतो मतमजूझेदान्तिनां संग्रहात् सांख्यानां तत एव नैगमनयाद्योगश्च वैशेषिकः / शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयेगुंफिता जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुछीदयते॥२०॥ ॥२ए। 4-OCTOR
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy