________________ नानि धर्मधर्मिणोरनेदादर्शनिनस्तद्रूपा ये ग्रहगणाः सूर्यादिग्रहवर्गास्तैः। सदा सर्वकालं / सेव्यमान श्राश्रीयमाणः। तर्कस्वर्णशिलोलितः तर्काः सन्यायविचारास्तद्रूपा याः स्वर्णशिलाः काञ्चनोपलास्ताजिरुन्तिः समुत्पन्नः ( समुन्नतः)।। ईदृशो जैनागमो जैनसिझान्तरूपो मन्दरो मेरुः / विजयते विजयवानस्तीत्यर्थः // १एए॥ अथ महाप्रकाशकारित्वाविरूपेण स्तौतितस्यादोषापगमस्तमांसि जगति दीयन्त एव दणादध्वानो विशदीजवन्ति निविमा निसा दृशोर्गछति / यस्मिन्नन्युदिते प्रमाण दिवसप्रारंजकल्याणिनी प्रौढत्वं नयगीर्दधाति स रविज॑नागमो नन्दतात्॥२०॥ RI स्यादिति-स वक्ष्यमाणस्वरूपो जैनागमः पूर्ववत् / तद्रूपो रविः सूर्यः। नन्दतात् समृद्धिं प्राप्नुतात् / स कः ? य स्मिन् जैनागमरवौ / अन्युदिते प्रोफते सति / दोषापगमो मोहनिशाविनाशः, सूर्योजमे रात्रेरिव / स्याङ्जायते / जगति त्रिनुवने क्षितिमंझले च / तमांसि अज्ञानान्धकारा नैशध्वान्तानि / कणादेव स्वपकालादेव / दीयन्ते विलीयन्ते / अध्वानो अन्यजावमार्गाः / विशदीजवन्ति अविशदा विशदा यथासंपद्यमाना जवन्तीति विः स्पष्टा निरुपवा जवन्तीत्यर्थः / तथा दृशो वनेत्रयोः सम्यग्दर्शनस्येत्यर्थः। निविमा घनकठिना। निषा चैतन्यविलुप्तिः / गलत्यपयाति / तथा नयगीयायवाणी नयवादो वा / प्रमाणदिवसप्रारंजकल्याणिनी प्रमाणानि प्रत्यदादिज्ञानानि तान्येव दिवसमारंजा प्रजातस्तस्मिन् कयाणिनी मंगलमाला / प्रौढत्वं गरिष्ठत्वं / दधाति प्रामोतीत्यर्थः // 20 // OSoStor भ०३९