SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ अध्यात्म- पुष्पाणि तैः / पूर्णो व्याप्तः / तत्त्वज्ञानफलः तत्त्वज्ञानानि वास्तविकवस्तुज्ञानानि तद्रूपाणि फलानि यस्मिन् सः / स्याहा षष्ठः प्रबं. सार: दकल्पद्रुमोऽनेकान्तवादकहपवृक्षः जिनागमः / सदा सर्वकालं / विजयते विशेषेण जयवानस्ति / किविशिष्टोऽसौ ? एतसटीका स्मात् स्याहादकपद्रुमात् / पतितः क्षरितैः। श्रनिमतैः सर्वस्य रुचितैः जिनोक्ताजनश्रुत्या गृहीतैः / अध्यात्मवार्ताल वैरध्यात्मवृत्तान्तखेशैः। प्रवादकुसुमैरुत्कृष्टवस्तुवादपुष्पैः / षड्दर्शनारामनुः षड्दर्शनानि बौघसांख्यकणादाक्षपाद॥१२॥ जैमिनिबार्हस्पत्यानि तान्येवारामजूः क्रीमावनजमी सा। जूयःसौरनमतिशयेन सुगन्धं / उघमति मुञ्चतीत्यर्थः॥१॥ अयोन्नतजावत्वेन मेरूपमया स्तौतिचित्रोत्सर्गशुजापवादरचनासानुश्रियालंकृतः श्रमानन्दनचन्दनामनिनप्रझोलसत्सौरजः। ब्राम्यग्निः परदर्शनग्रहगणैरासेव्यमानः सदा तर्कस्वर्ण शिलोछूितो विजयते जैनागमो मन्दर॥रएएs चित्रेति-चित्रोत्सर्गशुजापवादरचनासानुश्रियालंकृतः चित्रा नानाविधा उत्सर्गाः सामान्यसनातनाः धर्मव्यवहाराः शुजा निरवद्या अपवादाश्च कारणविशेषे सेवनीया धर्मव्यवहारास्तेषां या रचना वाग्विन्यासस्तद्रूपाणि सानूनि शिखराणि तेषां या श्रीः शोना तया अलंकृतः शृंगारविराजितः / श्रधानन्दनचन्दनदुमनिजप्रझोनसत्सौरजः श्रधा जिन-1 3 // 20 // 6 वचनास्तिक्यं सैव नन्दनं नन्दनवनं तस्मिन् चन्दनदुमनिना चन्दनतरुसदृशी प्रज्ञा सुबुधिस्तस्याः सकाशाउखसत्प्रसरत् सौरनं सुवासनापरिमलजरो यस्मिन् सः। ब्राम्यभिज्रमणशीलैः / परदर्शनग्रहगणैः पराणि जैनव्यतिरिक्तानि दर्श HEALSACCASSACREDGEOGAOCTOG+
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy