SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ उत्सर्पदिति-नोलोःप्राज्ञाःनवनिःश्रूयतां अहं महक्षणः पुमान् / उत्सर्पक्ष्यवहारनिश्चयकथाकबोलकोलाहखत्रस्यहुनयवादिकन्नुपकुलत्रश्यत्कुपक्षाचलं उत्सर्पन्तावुचलन्तौ च कर्त्तव्यबोधस्वरूपान्यां जगत्प्रसिधावितियावत् तौ व्यवहारनिश्चयौच क्रियाज्ञानरूपी तयोर्या कथा मताख्यायिका प्रबन्धरचनेति यावत् सैव कझोलकोलाहल ऊर्मिमालाध्वनिस्तस्मात् त्रस्यत्रासं गबत् पुर्नयवादिकलपकुलं एकान्तवाद्येव कनुपवृन्दं तेन घ्रश्यन्तस्त्रुटन्तो ये पक्षाचलाः कुत्सिताः पहा मत-IX विरोधास्तद्रूपा अचलाः पर्वता यस्मिंस्तं / तथा उद्यधुक्तिनदीप्रवेशसुजगं उद्यत्योऽविरुझार्थविस्तारवत्यो या युक्तयो नानानयप्रमाणेनार्थावधारणप्रकारास्ता एव नद्यः सरितस्तासां यः प्रवेशोऽन्तर्गमनं तेन सुजगो मनोहरस्तं / तथा स्यावादमर्यादया युक्तं स्याघादो नित्यानित्याद्यनेकान्तवादस्तद्रूपा या मर्यादा सीमा चतुस्तटमेखला तया युक्तोऽन्वितो यस्तं / श्रीजिनशासनं श्रिया सत्यतादिसौन्दर्येण महाप्रजावलदम्या च युक्तं जिनशासनं जिनागमस्तद्रूपं / जलनिधि समुहं / मुक्त्वा त्यक्त्वा तं विनाऽपरमन्यं / नाश्रये न जजे इत्यर्थः / अत्र सर्वत्रोपनयः स्वबुध्या कार्यः॥ 17 // अथेप्सितदायित्वात् कल्पद्रुमोपमया स्तौतिपूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्वज्ञानफलः सदा विजयते स्याछादकल्पनुमः। एतस्मात्पतितैः प्रवादकुसुमैः षड्दर्शनारामचूर्जूयःसौरजमुमत्यनिमतैरध्यात्मवार्तालवैः // 1 // पूर्ण इति-सदास्थारसैः सती समीचीना या आस्था प्रतिष्ठा श्रद्धा वा तद्पा रसा येषां तैः सौरजवनिः / पुण्यनयप्रमाणरचनापुष्पैः पुण्याः पवित्रा ये नया नैगमादयः प्रमाणानि च प्रत्यक्षादीनि तेषां या रचना संदर्जस्तद्रूपाणि यानि
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy