SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ * षष्ठः प्रचं. श्रध्यात्मसारः सटीकः // 22 // K*A*SARK* प्सति ज्ञातुमिति / स उक्तरूपः / कासारतरणाशक्तः कासारः सरोजलं तस्य यत्तरणं तीरगमनं तस्मिन्नशक्तोऽसमर्थः सन् / सागरं महासमु / तितीति तरी तुमिचतीत्यर्थः // 15 // व्यवहारं विनिश्चित्य ततः शुझ्नयाश्रितः। श्रात्मझानरतो भूत्वा परमं साम्यमाश्रयेत् // 16 // ॥श्त्यात्मविनिश्चयाधिकारः॥ व्यवहारमिति-ततस्तस्मात् सिछ। किमित्याह-यः शुधनयाश्रितः शुधो वास्तविकवस्तुधर्मप्रतिपादनपरो नयो वाङमार्गस्तमाश्रितः सन् तं हृदये धृत्वेति यावत् / व्यवहार क्रियाविधि / विनिश्चित्य विशेषेण निर्धार्य तत्सेवापरो नूत्वेति यावत् / ततस्तदनन्तरं / आत्मज्ञानरत आत्मस्वरूपावेदने प्रीतमनाः। जूत्वा / परमं प्रधानं / साम्यं समस्वजावं। श्राश्रयेशचेत् / वाचकवनिश्चयव्यवहारयोः प्राधान्यमुपदिशभिः खोचनघयवजयत्र जीवैः प्रेमवनि व्यमित्यावेदितमित्यर्थः॥ 16 // // इत्यात्मविनिश्चयाधिकारः॥ पूर्वोक्तसर्वज्ञावविशालं श्रीजिनागमं समुजोपमानेन स्तौतिउत्सर्पट्यवहार निश्चयकथाकबोलकोलाहलत्रस्यहुर्नयवादिकछपकुखज्रश्यत्कुपक्षाचलम् / उद्याक्तिनदीप्रवेशसुनगं स्याहादमर्यादया युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये॥१७॥ // 22 // *
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy