________________ RSALARAKASHAN ननु तेषा प्रदाने को दोष इत्याशंक्याहजनानामल्पबुद्धीनां नैतत्तत्त्वं हितावहम् / निर्बलानां दुधार्तानां जोजनं चक्रिणो यथा // 13 // ___ जनानामिति-अहपबुद्धीनां स्वपधीधनानां / जनानां मनुष्याणां / एतत्पूर्वोक्तं / तत्त्वं वास्तविकात्मस्वरूपार्पणं / हितावहं कल्याणप्रापकं / नेति न जवति, ततो न देयं, अनधिकारिप्रयोगत्वात् ते तथात्वेन बोकुं न शक्नुवन्तीत्यर्थः। केषां किंवत् ? यथा येन न्यायेन / क्षुधार्तानां बुजुक्षापीमितानां / निबलानामहपशरीरशक्तिलाजां। चक्रिणश्चक्रवर्तिनः। जोजनं कट्याणाशनं हितावहं न भवति, तपदित्यर्थः॥ 153 // झानांशपुर्विदग्धस्य तत्त्वमेतदनर्थकृत् / अशुभमंत्रपाठस्य फणिरत्नग्रहो यथा // रए // ज्ञानेति-ज्ञानांशपुर्विदग्धस्य ज्ञानांशेन ज्ञानलवेन पुर्विदग्धो ज्ञानमदनृत्पमितमन्यस्तस्य / एतत्पूर्वोक्तं / तत्त्वं रह-I स्य / अनर्थकृत् विनाशकारि जवति / किमिव ? यथा येन प्रकारेण / अशुधमंत्रपाठस्य अशुखोऽविध्युच्चारणादिदोषदूषितो मंत्रस्य नागवश्यकारिकाक्षरावखेः पाठ बालापो यस्य तस्य / फणिरत्नग्रहः फणिषु सर्पेषु रत्नमिव रत्नं शेषनागस्तस्य यो ग्रहो ग्रहणं स श्वेत्यर्थः // 19 // व्यवहाराविनिष्णातो यो झीप्सति विनिश्चयम् / कासारतरणाशक्तः स तितीति सागरम् ॥रएया व्यवहारेति-योऽपज्ञः। व्यवहाराविनिष्णातो व्यवहारदशायामनिपुणः। विनिश्चयं विविधनयाश्रितनिश्चयं / झी