________________ षष्ठः म. श्रध्यात्म सार सटीक: // 26 // अथोपसंहरन्नाहथन्वयव्यतिरेकाच्यामात्मतत्त्व विनिश्चयम् / नवज्योऽपि हि तत्वेन्यः कुर्यादेवं विचक्षणः॥१॥ अन्वयेति–एवं पूर्वोक्तरीत्या / विचरणो जिनागमे निपुणः / नवन्यो जीवादिनवसंख्यकेन्योऽपि, न त्वेकच्यादिन्यः। तत्त्वेन्योऽनुपचरितसत्पदार्थेन्यः। हिः पादपूरणे / अन्वयव्यतिरेकान्यां अन्वयो नवतत्त्वैः सहैकात्मता व्यतिरेकश्च जिन्नात्मता तान्यां / आत्मतत्त्वविनिश्चयं वास्तविक जीवस्वरूपावधारणं / कुयो विदधीतेत्यर्थः // 10 // दं हि परमाध्यात्मममृतं ह्यद एव च / इदं हि परमं ज्ञानं योगोऽयं परमः स्मृतः॥ // इदमिति-हि स्फुटं / इदमात्मतत्त्वविनिश्चयं / परं सर्वोत्कृष्टं / अध्यात्ममात्माश्रयं / हि निश्चयेन / अदः स्पष्ट परोदे ज्ञातं वा / एवोऽवधारणे / तेनैकमेव / अमृतं सुधा, सकलकर्मरोगहरत्वात् / च पुनः / हि निश्चयेन / इदं प्रोकरूपमेव / परमं प्रकृष्टं / ज्ञानं, सर्वज्ञत्वकारणत्वात् / अयं प्रत्यक्षप्रोक्तः / परमः सर्वप्रधानः / योगो मोदोपायः स्मृतः कथित इत्यर्थः // 11 // गुह्याजुह्यतरं तत्त्वमेतत्सूदमनयाश्रितम् / न देयं स्वल्पबुद्धीनां ते ह्येतस्य विमंबकाः // 17 // __गुह्यादिति-एतदात्मविनिश्चयं / गुह्याजोप्यादपि / गुह्यतरं गोप्यतरं सुनिगूढं / तत्त्वं रहस्यं / सूक्ष्मनयाश्रितं सूमो है |निपुणमतिगम्यो यो नयस्तमाश्रितं तदाधारं वर्तते / तस्मादेतत् स्वदृपबुद्धीनामपबुख्याधारवतां / न देयं नार्पणीयं / कुतः?हि यस्मात् / ते स्वरूपबुधयः। एतस्य सूदमात्मतत्त्वस्य / विबका अपात्वात्तिरस्कारकर्तारो जवन्तीत्यर्थः॥१ए॥ // 26 //