SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ AAMRAKAR बौघानामिति-बौहानां सुगतशिष्याणां / मतं शासनं / जुसूत्रत एकस्मादेव जुसूत्रनयपक्षाश्रयणतः अजुत् / ते हि प्रत्युत्पन्नमेव वस्तु संमन्यन्ते / तथा वेदान्तिनामषैतप्रतिपादकज्ञानकांममात्रवेदप्रतिपादकानां मतं / संग्रहात्संग्रहनयपक्षाश्रयणादत् / ते ह्यविनष्टानुत्पन्न स्थिरैकरूपवस्तु संमन्यन्ते / तथा सांख्यानां सांख्य शिष्याणां मतमपि / तत एव संग्रहनयपदाश्रयणादेवात् / ते ह्यात्मानमकर्तारमेव मन्यन्ते / तथा योग इति पदैकदेशेन पदसमुदायोपचाराद्योगाचार्यो नैयायिकमुख्यो गौतमः / च पुनः / वैशेषिकः कणादः। तयोर्मतं / नैगमनयान्नैगमनयपक्षाश्रयणादनूत् / तौ हि सामान्यविशेषष्यं पृथक् पृथक् मन्येते / तथा शब्दब्रह्मविदोऽपि शब्दो वेदवचनं स एव ब्रह्म धर्मप्रतिपादकं तत्ति, जानन्ति ये तेऽपि जैमिनीयाः मीमांसकाः सर्वज्ञानाववादिनः / शब्दनयतः शब्दनयपक्षाश्रयणतः प्रवृत्ता अजूवन् / ते हि लिंगविनक्तिविशिष्टशब्दतुष्यवस्तु मन्यन्ते / एतेषां दृष्टिरकैकनयाश्रिता वर्तते / जैनीति जिनमतसंबन्धिनीबाट दृष्टिवस्तुविलोकनबुद्धिः। सर्वैः समग्रैः। नये गमादिन्तिः। गुंफिता ग्रथिताऽस्ति / इति हेतोः। इह जिनशासने / सारतरता सर्वमतेन्यः श्रेष्ठतरता / प्रत्यदं साक्षात् / उछीक्ष्यतेऽस्मानिदृश्यत इत्यर्थः॥२०॥ पूर्वोक्तहेतुतो दर्शनान्तरैजैनदर्शनस्यापरानवनीयगुणं स्तौतिऊष्मा नार्कमपाकरोति दहनं नैव स्फुलिंगावली नाब्धि सिन्धुजलप्लवः सुरगिरिं ग्रावा न चान्यापतन् / एवं सर्वनयैकनावगरिमस्थानं जिनेन्डागमं तत्तदर्शनसंकथांशरचनारूपा न हन्तुं क्षमा // 20 // KASAYSKUSABES -08-2 --
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy